Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āsannavivṛtāsyatvātsrotasāṃ rasavāhinām||67||
āśu sarvasya vapuṣo vyāptirdoṣeṇa jāyate||68||
santataḥ satatastena, viparīto viparyayāt||68||
viṣamo viṣamārambhakriyākālo'nuṣaṅgavān||69||

Commentary: Hemādri’s Āyurvedarasāyana

santatādīnāṃ santatatvādau yuktimāha-āsannavivṛtāsyatvāditi| āsannamāmāśayam| āmāśayastho hi doṣo jvaraṃ karoti| āsannatvādāśuprātpiḥ| vivṛtāsyatvādasaṃvalitapraveśaḥ| ā...............srotasyādāmāśayaṃ yātītyakhaṇḍitatvaṃ santatasya| satate tvāmāśayaraktasrotaso yātāyāte rasastrotasā khaṇḍitatvam| evamuttareṣūttarottaraṃ khaṇditatvam| viparītaḥ-khaṇḍitaḥ| viparyayāt-dūrasaṃvṛtāsyatvāt| viṣamārambhaḥ-kadācicchītapūrvaḥ kadāciddāhapūrvaḥ,

kadācicchirasaḥ kadācitpādataḥ| viṣamakriyaḥ-kadācillaṅghanasādhyaḥ kadācidbṛṃhaṇasādhyaḥ| viṣamakālaḥ-kadācitpūrvāhṇe kadācidaparāhṇe| anuṣaṅgavān-upacaryamāṇo'pi bahūni dinānyavatiṣṭhate| saṅgrahe tu vistareṇa yuktiruktā (ni. a. 2) - "sūkṣmasūkṣmatarāsyeṣu dūradūratareṣu ca| doṣo raktādimārgeṣu śanairalpaścireṇa yat|| yāti dehaṃ ca nāśeṣaṃ bhūyiṣṭhaṃ bheṣaje'pi ca| kramo'yaṃ tena vicchinnasantāpo lakṣyate jvaraḥ|| viṣamo viṣamārambhakriyākālo'nuṣaṅgavān| yathottaraṃ mandagatirmandaśaktiryathāyathā|| kālenāpnoti saddaśān sa rasārdīstathā tathā| doṣo jvarayati kuddhaścirācciratareṇa ca|| bhūmau sthitaṃ jalaiḥ siktaṃ kālameva pratīkṣate| aṅkurāy yathā bījadoṣabījaṃ ruje tathā|| vegaṃ kṛtvā viṣaṃ yadvadāśaye līyate'balam| kupyatyātpabalaṃ bhūyaḥ kāle doṣaviṣaṃ tathā|| evaṃ jvarāḥ pravartante viṣamāḥ santatādayaḥ|" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

prāyo-bāhulyena, raktāśrayo doṣaḥ satataṃ jvaraṃ vidadhāti| prāyograhaṇāt rasādyāśrayatvamasya sūcayati| tasmātsarvo jvaraḥ sarvadhātuvyāpī| bhūyāṃstu dhāturvyapadiśyate| ata eva santate papāṭha (ślo. 59) - "viśeṣeṇa rasāśritāḥ|" iti| tasmādviśeṣeṇa raktāśrayaḥ satata ityavehi| saḥ-satataḥ, ahorātrasya madhye dviḥ syāt-dvau kālāvanuvartate| aharyuktā rātrirahorātraḥ| "ahaḥsarvaikadeśa" ityādinā ac samāsāntaḥ| "rātrāhnāhāḥ puṃsi" iti puṃstvam| dvau vārau dviḥ| "dvitricaturbhyaḥ suc" iti suc| atra ca nāyaṃ niyamaḥ, yadahnyekavāraṃ rātrāvekavāramiti, kiṃ tarhi? kadācidahnyeva vāradvayaṃ, kadācidrātrāveva vāradvayaṃ, kadāciddvayorapi vāradvayamiti pratīhi|

Like what you read? Consider supporting this website: