Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rodhrapriyaṅgupattaṅgamāṣayaṣṭyāhvagairikaiḥ||48||
mṛtkapālāñjanakṣau mamaṣīkṣīritvagaṅkuraiḥ||49||
vicūrṇayedvraṇamukhaṃ padmakādihimaṃ pibet||49||

tāmeva sirāṃ vidhyedvyadhāttasmādanantaram||50||
sirāmukhaṃ tvaritaṃ dahettaptaśalākayā||50||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rodhrādibhiḥ sirāvraṇamukhaṃ vicūrṇayet| padmakādihimaṃśītakaṣāyaṃ, pibet| tāmeva-prāgviddhāṃ, sirāṃ tasmātprāgvyadhādanantaraṃ, avyavahitaṃ vidhyet| athavā sirādvāraṃ kṣipraṃ kṛtvā'gninopataptayā śalākayā dahet| §6052 5

Commentary: Hemādri’s Āyurvedarasāyana

raktasya srāvaṇādanantaraṃ yadvidheyaṃ tadāha-stambhanaviśeṣamāha rodhrapriyaṅgviti| mṛtkapālaṃ-kharparam| kṣaumamaṣīvastrabhasma| vicūrṇayet-cūrṇaṃ vikiret| padmakādihimaṃpadmakādigaṇasya śītakaṣāyam| saṅgrahe tu (sū.a. 36)"atiṣṭhati tu rakte śirāmukhaṃ saṃdhātuṃ cūrṇairavacurṇyāṅgulyagreṇa pīḍayet| śālmalyupodakāpicchāṃ vraṇamukhe dattvā gāḍhaṃ badhnīyāt| madhūcchiṣṭapraliptaṃ paṭṭakam| śītāmbunā siñcet| śītamadhurakaṣāyānnapānasekapradehapravātaveśmabhirvā skandanāyopacaret| padmakādikvāthaṃ śarkarāmadhumadhuraṃ kṣīramikṣurasameṇahariṇājorabhramahiṣavarāhāṇāmanyatamasya sirāṃ viddhvā rudhiramāmaṃ ghṛtabhṛṣṭaṃ pānaṃ dadyāt| tenaiva darbhapādamṛditenānuvāsayet| snigdhaiśca yūṣarasairbhojayet| sarvathā cānavatiṣṭhamāne pācanāya kṣāraṃ dadyāt| na ca kṣaṇamapyupekṣeta| kṣīṇaraktasya hi vāyurmarmāṇyupasaṅgṛhya mūrcchāsaṃjñānāśaśiraḥkampabhramamanyāstambhāpatānakahanubhraṃśahidhmāpāṇḍutvabādhiryadhātukṣayākṣepakādīn karoti, maraṇaṃ | prāṇāḥ prāṇabhṛtāṃ raktaṃ tatkṣayātkṣīyate'nalaḥ| varddhate cānilastasmādyuktyā bṛṃhaṇamācaret|| durvyadhātivyadhakuṭṭitatiryagvyadhādervyadhadoṣāvdyāpado yāḥ syustā yathāsvaṃ sādhayediti|" iti|

Like what you read? Consider supporting this website: