Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

acintayā harṣaṇena dhruvaṃ santarpaṇena ca||34||
svapnaprasaṅgācca kṛśo varāha iva puṣyati||34||

na hi māṃsasamaṃ kiñcidanyaddehabṛhattvakṛt||35||
māṃsādamāṃsaṃ māṃsena sambhṛtatvādviśeṣataḥ||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

acintayā-cetasaḥ śokakāryādyanākulatvena, tathā harṣaṇenacittatuṣṭyā, tathā santarpaṇena-āhāraviśeṣādinā bṛṃhaṇena, tathā svapnaprasaṅgāt-atinidrāsevanena, kṛśaḥ puṣyatisarvopacitadhātuḥ sampadyate| ka iva? varāha eva,śūkaro yathā| anyebhyaśca puṣṭihetubhyaḥ kṛśaviṣaye svapna eva pradhāna iti darśayituṃ varāho dṛṣṭāntatvenopanyasto granthakṛtā| tathā hi-varāhasya svapnamantareṇa na kaścittathāvidho'bhyavahārādirupalabhyate, yathā'sau puṣṭo'timeduro dṛśyate| atisthūlātikṛśayośca lakṣaṇaṃ muninā'bhyadhāyi (ca. sū. a. 21|9) "medomāṃsātivṛddhatvāccalasphigudarastanaḥ| ayathopaccayotsāho naro'tisthūla ucyate||" tathā (ca. sū. a. 21|14)- "śuṣkasphigudaragrīvo dhamanījālasantataḥ| tvagasthiśeṣo'tikṛśaḥ sthūlaparvā naro mataḥ||" iti| sa māṃsena samamaparaṃ dehabṛhattvakaraṃ na ca vidyate| sarvabṛhattvakarebhyo māṃsamatibṛṃhaṇamityarthaḥ| viśeṣeṇa māṃsādamāṃsaṃ dehabṛhattvakṛt| kutaḥ? ityāha-māṃsena sambhṛtatvāt,-puṣṭattvāt|

Commentary: Hemādri’s Āyurvedarasāyana

acintādicatuṣṭayaṃ kārśyasya pradhānamauṣadhamityāhaacintayeti, svapnaprasaṅhgācceti| harṣaṇena-priyadarśanādinā| santarpaṇena-sauhityena| svapnaprasaṅgāt-nidrābhyāsāt| ā ra0-kārśyasya pradhānataramauṣadhamāha-na hītyādi| kārśayasya pradhānatamamauṣadhamāha-māṃsādetyādi| māṃsādānāṃ-māṃsāsevināṃ māṃsam, māṃsena sambhṛtatvātpuṣṭatvāt, viśeṣeto dehabṛhattvakṛt ityanuṣaṅgaḥ| saṅgrahe tu (sū.a.24)-"atikārśyena nāyāsavarṣaśītoṣnatṛṭkṣudhaḥ| tṛptihagulmārśovahnimandatāḥ| kṛśaṃ prāyaśca bādhante raktapittānilāmayāḥ| śuṣkasphigudaragrīvaḥ sthūlaparvā śirātataḥ| ucyate'tikṛśastatra prāgukto bṛṃhaṇo vidhiḥ|| aśvagandhā vidāryādyo vṛṣyāścauṣadhayo hitāḥ| laṅghanottheṣu rogeṣu śeṣeṣvapyupakalpayet|| yattadātve samarthaṃ syādyaccābhyāsena puṣṭaye| sadyaḥkṣīṇ O yataḥ sadyobṛṃhaṇenopacīyate|| ciraṃ krameṇa ca kṣīṇastadabhyāsena tatra ca| bṛṃhaṇaṃ dehamātrāgnimalādīn vīkṣya yojayet|| kramānmāṃsarasāṃstalmāddakalāvaṇikān laghūn| vesavārīkṛtaistadvajjāṅgalaiśca kṛtākṛtān|| rasāṃstathā ca kṣīrādīṃstarpaṇāṃstarpaṇān punaḥ| yuñjyātkṛśānāṃ jvariṇāṃ kāsināṃ mūtrakṛcchriṇām|| tṛṣyatāmurdhvavātānāṃ mūḍhamārutavarcasām| samakṛṣṇāsitātailakṣaudrājyo hi satarpaṇaḥ|| manthastadvatsitākṣaudramadirāsaktuyojitaḥ| phāṇitaṃ saktavaḥ sarpairdadhimaṇḍo'mlakāñjikam|| tarpaṇaṃ mūtrakṛcchraghnamudāvartaharaṃ param| manthaḥ kharjūramṛdvīkāvṛkṣāmlāmlikadāḍimaiḥ|| parūṣakaiḥ sāmalakaiḥ sadyastṛṣṇādirogajit| svāduramlo jalakṛtaḥ sasneho rūkṣa eva || sadyaḥ santarpaṇo manthaḥ sthairyavarṇabalapradaḥ|" iti|

Like what you read? Consider supporting this website: