Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

acintayā harṣaṇena dhruvaṃ santarpaṇena ca||34||
svapnaprasaṅgācca kṛśo varāha iva puṣyati||34||

na hi māṃsasamaṃ kiñcidanyaddehabṛhattvakṛt||35||
māṃsādamāṃsaṃ māṃsena sambhṛtatvādviśeṣataḥ||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

acintayā-cetasaḥ śokakāryādyanākulatvena, tathā harṣaṇenacittatuṣṭyā, tathā santarpaṇena-āhāraviśeṣādinā bṛṃhaṇena, tathā svapnaprasaṅgāt-atinidrāsevanena, kṛśaḥ puṣyatisarvopacitadhātuḥ sampadyate| ka iva? varāha eva,śūkaro yathā| anyebhyaśca puṣṭihetubhyaḥ kṛśaviṣaye svapna eva pradhāna iti darśayituṃ varāho dṛṣṭāntatvenopanyasto granthakṛtā| tathā hi-varāhasya svapnamantareṇa na kaścittathāvidho'bhyavahārādirupalabhyate, yathā'sau puṣṭo'timeduro dṛśyate| atisthūlātikṛśayośca lakṣaṇaṃ muninā'bhyadhāyi (ca. sū. a. 21|9) "medomāṃsātivṛddhatvāccalasphigudarastanaḥ| ayathopaccayotsāho naro'tisthūla ucyate||" tathā (ca. sū. a. 21|14)- "śuṣkasphigudaragrīvo dhamanījālasantataḥ| tvagasthiśeṣo'tikṛśaḥ sthūlaparvā naro mataḥ||" iti| sa māṃsena samamaparaṃ dehabṛhattvakaraṃ na ca vidyate| sarvabṛhattvakarebhyo māṃsamatibṛṃhaṇamityarthaḥ| viśeṣeṇa māṃsādamāṃsaṃ dehabṛhattvakṛt| kutaḥ? ityāha-māṃsena sambhṛtatvāt,-puṣṭattvāt|

Commentary: Hemādri’s Āyurvedarasāyana

acintādicatuṣṭayaṃ kārśyasya pradhānamauṣadhamityāhaacintayeti, svapnaprasaṅhgācceti| harṣaṇena-priyadarśanādinā| santarpaṇena-sauhityena| svapnaprasaṅgāt-nidrābhyāsāt| ā ra0-kārśyasya pradhānataramauṣadhamāha-na hītyādi| kārśayasya pradhānatamamauṣadhamāha-māṃsādetyādi| māṃsādānāṃ-māṃsāsevināṃ māṃsam, māṃsena sambhṛtatvātpuṣṭatvāt, viśeṣeto dehabṛhattvakṛt ityanuṣaṅgaḥ| saṅgrahe tu (sū.a.24)-"atikārśyena nāyāsavarṣaśītoṣnatṛṭkṣudhaḥ| tṛptihagulmārśovahnimandatāḥ| kṛśaṃ prāyaśca bādhante raktapittānilāmayāḥ| śuṣkasphigudaragrīvaḥ sthūlaparvā śirātataḥ| ucyate'tikṛśastatra prāgukto bṛṃhaṇo vidhiḥ|| aśvagandhā vidāryādyo vṛṣyāścauṣadhayo hitāḥ| laṅghanottheṣu rogeṣu śeṣeṣvapyupakalpayet|| yattadātve samarthaṃ syādyaccābhyāsena puṣṭaye| sadyaḥkṣīṇ O yataḥ sadyobṛṃhaṇenopacīyate|| ciraṃ krameṇa ca kṣīṇastadabhyāsena tatra ca| bṛṃhaṇaṃ dehamātrāgnimalādīn vīkṣya yojayet|| kramānmāṃsarasāṃstalmāddakalāvaṇikān laghūn| vesavārīkṛtaistadvajjāṅgalaiśca kṛtākṛtān|| rasāṃstathā ca kṣīrādīṃstarpaṇāṃstarpaṇān punaḥ| yuñjyātkṛśānāṃ jvariṇāṃ kāsināṃ mūtrakṛcchriṇām|| tṛṣyatāmurdhvavātānāṃ mūḍhamārutavarcasām| samakṛṣṇāsitātailakṣaudrājyo hi satarpaṇaḥ|| manthastadvatsitākṣaudramadirāsaktuyojitaḥ| phāṇitaṃ saktavaḥ sarpairdadhimaṇḍo'mlakāñjikam|| tarpaṇaṃ mūtrakṛcchraghnamudāvartaharaṃ param| manthaḥ kharjūramṛdvīkāvṛkṣāmlāmlikadāḍimaiḥ|| parūṣakaiḥ sāmalakaiḥ sadyastṛṣṇādirogajit| svāduramlo jalakṛtaḥ sasneho rūkṣa eva || sadyaḥ santarpaṇo manthaḥ sthairyavarṇabalapradaḥ|" iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: