Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

gurvādayo guṇā dravye pṛthivyādau rasāśraye||4||
raseṣu vyapadiśyante sāhacaryopacārataḥ||5||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pṛthivyādau-pṛthivyādimahābhūtārabdhe dravye, rasāśraye gurvādayo guṇāḥ paramārthata āśritāḥ, na tu raseṣu madhurādiṣu| yattu raseṣu vyapadiśyante tat sāhacaryopacārataḥ| saha caratīti sahacaraḥ, tasya bhāvaḥ sāhacaryam| yasminnevaguḍādau dravye madhuro rasa āśritastasminnapi guruguṇa āśritaḥ, iti madhurarasaguruguṇayoḥ sahacarabhāvaḥ| sāhacaryeṇa-tulyāśrayatvenopacāraḥ sāhacaryopacāraḥ, tasmātsāhacaryopacārato, gurvādayo guṇā raseṣu-madhurādiṣu vyapadiśyante| yathā,-gururmadhuro raso laghuramla ityādi| na punaḥ paramārthato raseṣu gurvādayaḥ santi| asti ca sāhacaryeṇa vyapadeśaḥ| yathāghṛtasahacareṇa ghṛtasthenāgninā dagdho ghṛtadagdha ityucyate|

Commentary: Hemādri’s Āyurvedarasāyana

gurvādīnāṃ rasāśrayatvāddravyasyāsarvadharmatve prāpte parihāramāha-gurvādaya iti| gurvādayo guṇā dravya eva, na raseṣu | yastu madhuro guruḥ, amlo laghurityādi vyapadeśaḥ, sa sāhacaryopacārataḥ| ekasminnāśraye dvayoravasthānaṃ-sāhacaryam| sāhacaryameva kutaḥ? 5 ityāha-rasāśraya iti| dravyaṃ hi gurvādīnāmiva rasānāmapyāśrayaḥ| ata ekāśrayatvātsāhacaryam, tena upacāraḥavidyamānasyāpyāśrayāśrayībhāvasyāropaḥ| nanu, kimetat rasāvdyatiriktaṃ dravyaṃ nāma? ityata āha-pṛthivyādāviti| pṛthivyādiśabdābhilabhyaṃ dravyamityarthaḥ|

Like what you read? Consider supporting this website: