Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

naikadoṣāstato rogāstatra vyakto rasaḥ smṛtaḥ||3||
avyakto'nurasaḥ kiñcidante vyakto'pi ceṣyate||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yataḥ sarvaṃ dravyamanekarasam| tataḥ-tasmātkāraṇāt, ekadoṣā rogā jvarādayo na bhavanti, api tvanekadoṣāḥ, tridoṣā ityarthaḥ| atrāpi "vyapadeśastu bhūyasā" ityadhyāhāryam| tena tridoṣātmake'pi jvare vātādhike vātajvara evaṃ pittajvaraḥ śleṣmajvara ityevaṃrūpo vyapadeśa upapannaḥ| nanu, yadi sarvo jvaraḥ sannipātajaḥ, tatkimiti vakṣyati? ayaṃ sannipātajvara iti| brūmahe| samaviṣamarūpaṃ śaktyutkarṣamāśritya yatra doṣā vartante sa sannipātajvara iti tantrakṛtā purastādvistareṇa pratipādayiṣyate| atha ko raso'nuraso vetyāha-tatretyādi| tatra-tasmin dravye, yo vyaktaḥ-sphuṭa upalabhyate, sa rasaḥ smṛtastantrakṛdbhiḥ| yaścāvyakto-asphuṭapratibhāso rasanendriyeṇopalabhyate, so'nurasaḥ| hīnārtho'trānuśabdaḥ, alpo rasa ityarthaḥ| na caitāvadevānurasalakṣaṇamityāha-kiñcidityādi| mukhakṣiptasya harītakyāderdravyasya rasanendriyeṇa kiñcidante vyakto'pyupalabhyate yaḥ so'pyanurasa iṣyate, munibhirati vākyaśeṣaḥ| ante ityanenaitadbodhayati,ante-avasāne, na tvādāvāpātamātre na ca madhye| tayorhi rasasyaivopalambhaḥ| anuśabdasyātra paścādarthatvāt paścāt sphuṭo'pi kiñcidya upalabhyate so'pyanurasa ityarthaḥ| nanu, madhurādayo rasā gurvādiguṇayuktāḥ kathaṃ vaktuṃ pāryante| yato madhurādayo rasā guṇā gurvādayaśca guṇāḥ| na ca guṇānāṃ madhurādīnāṃ gurvādiguṇādhāratvamupapannam| tathā ca vaiśeṣikā"nirguṇā guṇāḥ"iti| tasmin paryanuyoga idamāha-5

Like what you read? Consider supporting this website: