Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

seveta kāmataḥ kāmaṃ tṛpto vājīkṛtāṃ hime||73||
tryahādvasantaśaradoḥ pakṣādvarṣānidāghayoḥ||73||

Commentary: Hemādri’s Āyurvedarasāyana

ṛtuvaśātsambhogaṃ vidhatte-seveteti| himehemantaśiśirayoḥ| kāmaṃ-sambhogam| kāmataḥ-svecchayā| vasante śaradi ca vdyahāt-vdyahamantaraṃ kṛtvā| vṛṣṭinidādhayoḥ pakṣāt-pakṣamantaraṃ kṛtvā| "saptamīpañcamyau kārakamadhye " iti pañcamī| vājīkṛtāṃ tṛpta iti sarvatra sambadhyate| vājīkṛtāṃ-vājīkaraṇānām| "karaṇe suhitārthānām" iti ṣaṣṭhī| ayaṃ ca vidhiruttamabalāpekṣaḥ| hīnabalānāṃ maithunaṃ tu samācaret| varṣāsu navarātrāttu daśārātāccharadyapi|| pañcāhācchītasamaye satpāhācchiśire tathā| pakṣādvasante, grīṣme tu māsi māsi samācaret|| nidāghe paścime māsi maithunaṃ na samācaret||"

iti| §2152

Commentary: Aruṇadatta’s Sarvāṅgasundarā

tṛpto-vājīkaraṇaiḥ sañjātasantarpaṇaḥ san, kāmato-yathecchayā, hime-hemantartau śiśire ca, kāmaṃ-yathecchaṃ, seveta| vājīkṛtāmiti sampadāditvātkvip| tṛpta iti kto'dhikaraṇe ca dhrauvyetyādinā'dhikaraṇe ktaḥ| adhikaraṇavācinaśceti ṣaṣṭhī| vasante śaradi ca tryahāt-trayahamatikramya, 5

maithunaṃ niṣeveta| varṣāgrīṣmayoḥ pakṣāt kāmaṃ bhajet| §2153

Commentary: Aruṇadatta’s Sarvāṅgasundarā

anyathā-uktādvidheranyena prakāreṇa, striyaṃ gacchato bhramādayaḥ syuḥ| aparvaṇi-akāle maraṇaṃ-aparvamaraṇam|

Like what you read? Consider supporting this website: