Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ānūpamāmiṣaṃ māṣakṣaudrakṣīravirūḍhakaiḥ||30||
virudhyate saha bisairmūlakena guḍena ||30||
viśeṣātpayasā matsyā matsyeṣvapi cilīcimaḥ||31||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āmiṣaṃ-māṃsaṃ, ānūpaṃ-mahāmṛgavāricaravāriśayākhyaṃ, māṣādibhiḥ saptabhiḥ saha virudhyate| ānūpeṣvapi madhye viśeṣāt-atiśayena, payasā saha matsyā virudhyante| yato matsyakṣīre svādurasavipākitvānmahābhiṣyandinī, śītoṣṇayogācca parasparavirudve| mastyeṣvapi cilīcimākhyo matsyaḥ payasā sahātyantaviruddhaḥ| sa punaḥ śakalī lohitākṣaḥ sarvato lohitarājiḥ prāyo bhūmau carati, so'tyabhiṣyanditamatvātsutarāṃ viruddhaḥ| eṣa cāhāro'nirdiṣṭavikārakārī yathoktān visphoṭādīn karoti| kālāntareṇa ca cikitsāṃ vinā prāṇānapi harati| kaścicca viruddhāhāro nirdiṣṭavikārakārī| yathā "upodakā'tisārāya" iti| §1995

Commentary: Hemādri’s Āyurvedarasāyana

tatrānūpamāṃsasya bhāṣādirbhidirvirodhamāha-ānūpamāmiṣamiti| virūḍhakaṃ-aṅkuritaṃ dhānyam| māṣādiṣve kenāpi virodho jñeyaḥ| yadāha khāraṇādiḥ-"guḍamāṣatila kṣīravirūḍhabisamūlakaiḥ| grāmyānūpaudamāṃsāni tvekenāpi virudhyate||" iti| virodhaścaikadhyamabhyavahāre natu krameṇa| yadāha suśrutaḥ (yaduktaṃ saṅgrahe sū. a. 9, carake ca sū. a. 26|86) "grāmyānūpaudakapiśitāni madhuguḍatilapayomāṣamūlakabisavirūḍhakaiśca naikadhyamadyāt|" iti| ukteṣvapi matsyapayasorviśeṣādvirodhaḥ|

tato'pi payaścilīcimayoḥ|10

Commentary: Hemādri’s Āyurvedarasāyana

amlādibhiḥ payaso virodhamāha-viruddhammlamiti| sarvamamlaṃdravamadravaṃ ca, payasā saha viruddham| sahabhāvo'tra payasa uttaramapi sevitenāmlena jñeyaḥ| uktaṃ hi saṅgrahe (sū. a. 9)- " sarvaṃ cāmlaṃ *payasaikadhyaṃ tata uttaraṃ viruddham|" iti| tathā sarvaṃ phalaṃ-amlamanamlaṃ ca| tadvatkulatthādayaḥ| varako-vrīhibhedaḥ| kaṅguḥ-priyaṅguḥ| vallaḥ-niṣpāvaḥ| makuṣṭaḥ-kalāyabhedaḥ| suśrutastvāha (sū. a.20/8)- "vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyāka-dadhitailānūpaudakavirohiśuṣkaśākājāvikamāṃsadyajāmbavacilīcimamatsyagodhavarāhamāṣāṃśca naikadhyamaśnīyāt payaso'nte |" iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: