Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ānūpamāmiṣaṃ māṣakṣaudrakṣīravirūḍhakaiḥ||30||
virudhyate saha bisairmūlakena guḍena ||30||
viśeṣātpayasā matsyā matsyeṣvapi cilīcimaḥ||31||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āmiṣaṃ-māṃsaṃ, ānūpaṃ-mahāmṛgavāricaravāriśayākhyaṃ, māṣādibhiḥ saptabhiḥ saha virudhyate| ānūpeṣvapi madhye viśeṣāt-atiśayena, payasā saha matsyā virudhyante| yato matsyakṣīre svādurasavipākitvānmahābhiṣyandinī, śītoṣṇayogācca parasparavirudve| mastyeṣvapi cilīcimākhyo matsyaḥ payasā sahātyantaviruddhaḥ| sa punaḥ śakalī lohitākṣaḥ sarvato lohitarājiḥ prāyo bhūmau carati, so'tyabhiṣyanditamatvātsutarāṃ viruddhaḥ| eṣa cāhāro'nirdiṣṭavikārakārī yathoktān visphoṭādīn karoti| kālāntareṇa ca cikitsāṃ vinā prāṇānapi harati| kaścicca viruddhāhāro nirdiṣṭavikārakārī| yathā "upodakā'tisārāya" iti| §1995

Commentary: Hemādri’s Āyurvedarasāyana

tatrānūpamāṃsasya bhāṣādirbhidirvirodhamāha-ānūpamāmiṣamiti| virūḍhakaṃ-aṅkuritaṃ dhānyam| māṣādiṣve kenāpi virodho jñeyaḥ| yadāha khāraṇādiḥ-"guḍamāṣatila kṣīravirūḍhabisamūlakaiḥ| grāmyānūpaudamāṃsāni tvekenāpi virudhyate||" iti| virodhaścaikadhyamabhyavahāre natu krameṇa| yadāha suśrutaḥ (yaduktaṃ saṅgrahe sū. a. 9, carake ca sū. a. 26|86) "grāmyānūpaudakapiśitāni madhuguḍatilapayomāṣamūlakabisavirūḍhakaiśca naikadhyamadyāt|" iti| ukteṣvapi matsyapayasorviśeṣādvirodhaḥ|

tato'pi payaścilīcimayoḥ|10

Commentary: Hemādri’s Āyurvedarasāyana

amlādibhiḥ payaso virodhamāha-viruddhammlamiti| sarvamamlaṃdravamadravaṃ ca, payasā saha viruddham| sahabhāvo'tra payasa uttaramapi sevitenāmlena jñeyaḥ| uktaṃ hi saṅgrahe (sū. a. 9)- " sarvaṃ cāmlaṃ *payasaikadhyaṃ tata uttaraṃ viruddham|" iti| tathā sarvaṃ phalaṃ-amlamanamlaṃ ca| tadvatkulatthādayaḥ| varako-vrīhibhedaḥ| kaṅguḥ-priyaṅguḥ| vallaḥ-niṣpāvaḥ| makuṣṭaḥ-kalāyabhedaḥ| suśrutastvāha (sū. a.20/8)- "vallīphalakavakakarīrāmlaphalalavaṇakulatthapiṇyāka-dadhitailānūpaudakavirohiśuṣkaśākājāvikamāṃsadyajāmbavacilīcimamatsyagodhavarāhamāṣāṃśca naikadhyamaśnīyāt payaso'nte |" iti|

Like what you read? Consider supporting this website: