Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

viruddhamapi cāhāraṃ vidyādviṣagaropamam||29||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

viruddhaṃ cāhāraṃ viṣagaropamaṃ vidyāt| viṣagaravadviruddhāhārā api vyādhimṛtyuhetava ityarthaḥ| tathā coktaṃ saṅhgrahe(sū.a.9)-"visphoṭagulmamadavidradhimehayakṣmatejobalasmṛtimatīndrayacittanāśam| kuryādviruddhamaśanaṃ jvaramasrapittamaṣṭau gadāṃśca mahato viṣavacca mṛtyum|" iti|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atha virodhādannapāanakṣā| viruddhānnasya doṣahetutvamāhaviruddhamapīti| viruddhaṃ-saṃyogādivirodhavat| kasyacidviruddhāhārasya viṣavatsadyo nāśakatvāt kasyacidgavatkālāntaranāśakatvādrogajanakatvāccopamānadvayamuktam| uktaṃ ca saṅgrahe(sū. a. 9) "visphoṭagulmamadavidadhiśopha kṣmatejobalasmṛttimatīndriyavittanāśān| kuyādviruddhamaśanaṃ jvaramasrapittamaṣṭau gadāṃśca mahato viṣavacca mṛtyum|| " iti "| virodhaśca saptadhā,-saṃyogasaṃskāramātrādeśakālāva saṃyogastridhā,-balavadguṇānāṃ sāmyat vaiṣamyāt sāmyavaiṣamyābhyāṃ ca| evaṃ nava bhedāḥ| ne ca sodāharaṇāḥ saṅgrahe darśitāḥ (sū. a. 9)- "balināṃ mithā guṇānāṃ viṣamatayā samatayā'pyubhayathā'pi| saṃskaradivaśādapi bhavati nisargādapi virodhaḥ|| kṣīraṃ kulatthaiḥ panasena matsyaistaptaṃ dadhi kṣaudraghṛte samāṃśe| vāryūṣare rātriṣu saktavaśca toyāntarāste yavakāstathā ca||" iti| te ca vakṣyamāṇeṣu svabuddhayā vivecanīyāḥ|

Like what you read? Consider supporting this website: