Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

viruddhamamlaṃ payasā saha sarvaṃ phalaṃ tathā||31||
tadvatkulatthavarakakaṅguvallamakuṣṭakāḥ||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

amlaṃ dravyaṃ payasā saha sarvaṃ viruddham| sarvagrahaṇaṃ dravādravagrahaṇārtham| dravaṃ-kāñjikādi, adravaṃ-cukrikādikamityarthaḥ| anyathā payaso dravasamānajātīyatvāt kāñjikādyeva dravadravyaṃ virudhyeta, na cukrikādikamapi| nanu, tṛtīyayaiva sahārtho labdha eva| yathā-"vārāhaṃ śvāvidhā nādyāt" ityatra| tataḥ kiṃ sahaśabdena| satyametat| sahagrahaṇaṃ tu niyamārtham| sahaikadhyamamlenopayujyamānaṃ viruddham| yadā tvamlena gorasādinā kṣīraśākasaṃjñavyañjanakaraṇārthaṃ payaḥ saṃskriyate tadā tasya dravyāntaratvāpattervirodho nāsti| tathā, dadhikṣīrādinā ghṛtaṃ pacyate tatrā'pyavirodha eva, dravyāntaratvāt| pūrvasyā'pi sahaśabdasyaivaṃ prāyameva prayojanamabhyūhyamiti| api ca, kṣīre bhukte uttarakālamapyamlaṃ na bhojyamiti pratipādanārthaṃ ca sahagrahaṇam| tathā coktaṃ saṅgrahe (sū.a.)-"sarvaṃ cāmlaṃ payasā sahaikadhyaṃ taduttaraṃ viruddham" iti| phalaṃ tatheti| phalaṃ-akṣoḍādi ca, payasā saha viruddham| sarvaśabdaḥ sarvatra na sambandhanīyaḥ, yato na sarvaṃ phalaṃ payasā sahābhyavahartuṃ viruddham| api tu kiñcideva| tathā ca muniḥ parisaṃkhyayaivā'paṭhat(ca.sū.a.26|86)"tathā''amrāmrātakalakucakaramardamocadantaśaṭhabadarakośāmrabhavya jāmbavakapitthatintiḍīkapālevatākṣoḍapanasanārikeradāḍimāmalakānyevaṃ prakārāṇi cānyāni" iti| tasmānna sarvaṃ phalaṃ payasā sahābhyavahartuṃ viruddham, kintu munyuktameva| tadvaditi phalavat, kulatthādayaḥ payasā saha viruddhāḥ| varakovrīhibhedaḥ, "varakoddālaka" iti prāgukteḥ (hṛ.sū.a.6|9)| vallamakuṣṭakau śimbīdhānyaviśeṣau| upalakṣaṇaṃ cedam| 'māṣaniṣpāvāvapi' hi viruddhau payasā saheti saṅgrahe (sū.a.9) kathitam|

Commentary: Hemādri’s Āyurvedarasāyana

payoharitakayorvidhamāha-bhakṣayitveti| haritakākhyaṃ śākaṃ bhakṣayitvā payo na peyam| kasya śākasya haritakasaṃjñā? ityapekṣāyāmāha-mūlakādi,-mūlakādārabhya śākavargoktaṃ haritakasaṃjñamityarthaḥ|

Like what you read? Consider supporting this website: