Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śītodbhavaṃ doṣacayaṃ vasante viśodhanaṃ grīṣmajamabhrakāle||35||
ghanātyaye vārṣikamāśu samyak prāpnoti rogānṛtujānna jātu||35||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śītaśabdena hemantaśiśirākhyāvṛtū dvāvapi gṛhyete| tatrodbhavojanma yasya doṣacayasyāsau śītodbhavo doṣacayaḥ| taṃ vasante viśodhayan-nirharan, grīṣmajamabhrakāle-varṣākāle doṣacayaṃ viśodhayan, tathā vārṣikaṃ ghanātyaye-śaradi doṣacayaṃ viśodhayan, āśu-yathoktaṃ kālamanullaṅghayan, samyak-yathāvat, trividhamapi doṣacayaṃ viśodhayannṛtujān rogān na jātu-kadācit, prāpnoti-āsādayati| vasante viśodhayannityatra vasantaprārambha eva caitre māsi viśodhayanniti bodhyam, pratyavāyabhayāt| tathā hi ṛtudvayasañcitasya doṣacayasya caitre viśodhanamakriyamāṇaṃ rogānīkaṃ kuryāt| ghanātyaye vārṣikamityatrātyantaghanavināśe śaratpaścime bhāge viśodhayediti bodhyam| vārṣiko hi doṣacaya ekartuja eva| tasmādviśrabdhaṃ kṛtvā sādhāraṇe kārtike māsi sa viśodhayituṃ yuktaḥ| api cāgre hemantaśiśirakālajo doṣacayo vasante śodhayitavyaḥ| tasmādāśvayuje māsi vārṣiko doṣacayo yadi viśodhyeta tadānīmatitarāṃ bahuragre doṣacayaḥ syāt, kālasya bahutvāt| grīṣmajamabhrakāla ityatra kālagrahaṇena varṣāprārambhamātra eveti bodhyam| tathā ca śāstrakāro vakṣyati (hṛ. sū. a. 13/33)- "śrāvaṇe kārtike caitre māsi sādhāraṇe kramāt| grīṣmavarṣāhimacitānvāyvādīnāśu nirharet||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

tatra ṛtucaryāyāḥ kālahetuviṣayatvaṃ darśayatiśītodbhavamiti| vasantābhrakālaghanātyayaśabdaistadavayavāścaitraśrāvaṇakārtikā lakṣyante| vakṣyati hi (hṛ.sū.a.13/33)"śrāvaṇe kārtike caitre māsi sādhāraṇe kramāt| grīṣmavarṣāhimacitān vāyvādīnāśu nirharet||" iti|

Like what you read? Consider supporting this website: