Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

nityaṃ hitāhāravihārasevī samīkṣyakārī viṣayeṣvasaktaḥ||36||
dātā samaḥ satyaparaḥ kṣamāvā-nāptopasevī ca bhavatyarogaḥ||36||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne rogānu-tpādanīyo nāma caturtho'dhyāyaḥ||4||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

nityaṃ-sadaiva, hitāhāravihārau sevate tacśīlo yaḥ sa evambhūto naraḥ| tathā, samīkṣyakārī-vimṛśyavidhāyī, idaṃ kṛtvedaṃ sampadyate, evaṃ ca kṛtvaitatsampadyate, evaṃ buddhvā śubhaṃ karotyaśubhaṃ varjayati| tathā, viṣayeṣu-śabdādiṣu, asaktaḥ-alolupaḥ| tathā, dātā-tyāgavān| tathā, samaḥ-sarveṣu bhūteṣu samacittaḥ| tathā, satyaparaḥ-abitathavāk| tathā, kṣamāvān-yaḥ śakto'pi kṛtāparādhaṃ daṇḍenānurūpeṇa na yojayati| tathā, āptānupasevate tacśīlo yaḥ sa āptopasevī cārogo bhavati| na kevalaṃ prāktanavidhyanuṣṭhānenārogaḥ sampadyate, yāvadāptopasevī ceti caśabdārthaḥ| "yeṣāṃ trikālamamalaṃ jñānamavyāhataṃ sadā| āptāḥ śiṣṭā vibuddhāste teṣāṃ vākyamasaṃśayam||" iti (carake sū. a. 11/98) āptalakṣaṇamiti| upajātivṛtte| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅga-hṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne caturtho'dhyāyaḥ samāptaḥ|| 4||

Commentary: Hemādri’s Āyurvedarasāyana

dinacaryāyā arthahetuviṣayatvaṃ darśayati-nityamiti| viṣayeṣvasaktaḥ pumānarogo bhavati-asātmyendriyārthasaṃyogajān rogānna prāpnoti, yo hi nityaṃ hitāvevāhāravihārau sevate, samīkṣya kāryaṃ karoti, pātrebhyo dadāti, sarveṣu sāmyena vartate, satyaṃ bhāṣate, krodhahetāvapi na krudhyati, āptāṃśca gurvādīnupasevata iti| uktaṃ ca dinacaryāyām (hṛ. sū. a. 2/29)- "na pīḍayedindriyāṇī na caitānyatilālayet" ityādi| saṅgrahe tu (sū.a. 5)"artheṣvalabhyeṣvakṛtaprayatnaṃ kṛtādaraṃ nityamupāyavatsu| jitendriyaṃ nānupatanti rogāstatkālayuktaṃ 10

yadi nāsti davam|| kālo'nukūlo viṣayā manojñā dharmyāḥ kriyāḥ karma sukhānubandhi| sattvaṃ vidheyaṃ viśadā ca buddhirbhavanti dhīrasya sadā sukhāya||" iti|

iti hemādriṭīkāyāmāyurvedarasāyane| rogānutpādanādhyāyaḥ sāmastyena nirūpitaḥ|| 4||

Like what you read? Consider supporting this website: