Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athāto rogā[1]nutpādanīyādhyāyaṃ vyākhyāsyāmaḥ||2||
iti ha smāhurātreyādayo maharṣayaḥ||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

vyākhyā'tra prathamādhyāyavadboddhavyā| rogāṇāmanutpādaḥanutpādanam, tasmai hito rogānutpādanīyaḥ| upadarśanaṃ cedam| nidarśanākhyayā tantrayuktyā cotpannarogopaśamaneeyo'pi, vātādirodhotthānāṃ rogāṇāmupaśamasyābhyupadeśāt| tathā ca vakṣyati (asminnevādhyāye ślo.34)- "anutpattyai samāsena vidhireṣaḥ pradarśitaḥ| nijāgantuvikārāṇāmutpannānāṃ ca śāntaye||" iti|————

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rogānutpādanīyamadhyāyaṃ vyākhyātuṃ pratijñānīteatheti| yataḥ pūrvayoradhyāyayorniyatakālo vihāro vyākhyātaḥ| ihāniyatakālaḥ| sa ca pañcadhā,-vegadhāraṇaṃ, vegodīranaṃ, śodhanaṃ, bṛṃhaṇaṃ, bhūtādyasparśanaṃ ceti| teṣāṃ ca [2]hānopādānābhyāṃ rogāṇāmanutpādanam, prāgabhāvapradhvaṃsahetutvāt| tatra dhāraṇodīraṇayorhānāt prāgabhāvaḥ, śodhanādyupādānādubhayam| ata evāyaṃ rogānutpādanahetutvādrogānutpādanīyaḥ| nanu, rogānutpādanīyo [3]yadyayamadhyāya[4]starhyauṣadhaskandhe praṇidhīyatām| satyam| ya eva hi hetavaḥ, tānyevauṣadhāni| asamyagyogasamyagyogāvevātra bhedakau| kintvanutpanneṣu vyādhiṣu ye vihārāhārā rāgato vidhito prāptāḥ prāyaḥ sevyante, te hetuskandhe vidhīyante| teṣāmeva hi pramādātpratikūladaivādvā satyasamyagyoge hetutvam| ya utpanneṣu, te bheṣajaskandhe| teṣāmeva hyapramādādanukūladaivādvā sati samyagyoge bheṣajatvam| [5]pūrvayoruttareṣāṃ ca ṣaṇṇāmadhyāyānāmanenaivābhiprāyeṇa hetuskandhe praṇidhānamiti sakalamanākulam| rogānutpādanīyatvaṃ ca yadyapi sarveṣāmevādhyāyānām, tathāpyasyaiva saṃjñākaraṇamatiśayadyotanārtham|

Like what you read? Consider supporting this website: