Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

pibedrasaṃ nātighanaṃ rasālāṃ rāgakhāṇḍavau||30||
pānakaṃ pañcasāraṃ navamṛdbhājane sthitam||31||
mocacocadalairyuktaṃ sāmlaṃ mṛnmayaśuktibhiḥ||31||
pāṭalāvāsitaṃ cāmbhaḥ sakarpūraṃ suśītalam||32||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasaṃ nātighanaṃ pibet| rasaśabdenādilopākhyayā tantrayuktyā māṃsarasa ucyate| tathā, rasālaṃ-mārjikākhyāṃ pibet| tathā, rāgakhāṇḍavau pānakaṃ ca pañcasārākhyam| eteṣāṃ ca lakṣaṇaṃ tantrāntare uktam| yathā- "sitāmadhvādimadhurā rāgāstatrācchakāntayaḥ| 5 te sāmlāḥ khāṇḍavā lehyāḥ peyāścāṃśukagālitāḥ|| svādvamlapaṭukaṭvādyāḥ pralehāstatra khāṇḍavāḥ| guḍadāḍimamāṃsādyā rāgā aṃśukagālitāḥ|| hṛdyā vṛṣyā rucikarā grāhiṇo rāgakhāṇḍavāḥ"iti| tathā- "drākṣāmadhūkakharjūrakāśmaryaiḥ saparūṣakaiḥ| tulyāṃśaiḥ kalpitaṃ pūtaṃ śītaṃ karpūravāsitam|| pānakaṃ pañcasārākhyaṃ dāhatṛṣṇānivartakam|" anyatra coktam| yathā"guḍadāḍimādiyuktā vijñeyā rāgakhāṇḍavāḥ| trijātamaricādyaistu saṃskṛtāḥ pānakāstathā " iti| kīdṛśaṃ pānakaṃ pibet? ityāha-navaṃ yanmṛdbhājanaṃ tatra sthitam| tathā, mocaṃ-kadalīphalaṃ, cocaṃ-panasaphalaṃ, tayordalāni, tairyuktam| tathā, sāmlam, tittiḍīkādiyogāt khāṇḍavarasānugatam| kecittu kṣīraṃ ghṛtapippalīśaśimākṣikaśarkaropetaṃ pañcasāraṃ pānakamityāhuḥ| kena pibet? ityāha-mṛnmayaśuktibhiḥ| pāṭalayā vāsitaṃsurabhīkṛtaṃ, tathā sakarpūraṃ suśītalaṃ cāmbhaḥ pibet| mṛnmayaśuktibhirityatrāpi yojyam| suśrute coktam"paripelavayā tulyā guḍaguggulumustakāḥ| cūrṇitāḥ śaśinopetā navabhājanadhūpanam|| kuṣṭhamustakasaṃyuktaiḥ pelavośīravālakaiḥ| mṛditā mṛtsupiṣṭaistaiḥ khadirāṅgārapācitāḥ|| sahakārarasābhyaktāścampakotpalavālakaiḥ| padmakubjakakundaiśca yathālābhādhivāsitāḥ|| śreṣṭhaḥ salilavāso'yaṃ smṛtaḥ sarvartuko budhaiḥ"| iti| §551

Commentary: Hemādri’s Āyurvedarasāyana

pānaṃ vidhatte-pibediti| rasaṃ-māṃsarasam| nātighanaṃīṣatsāndram| rasālā-karamathitaṃ maricaśarkarādiyuktaṃ dadhi| madhurāmlalavaṇakṛtaṃ pānakaṃ-rāgaḥ| madhurāmlalavaṇakaṭukaṣāy khāṇḍavaḥ| pañcasāraṃ pānakaṃ-madhvādibhiḥ pañcabhiḥ kṛtam| vakṣyati hi (hṛ. ci. a. 2/13)- "madhukharjūramṛdvīkāparūṣakasitāmbhasā| mantho pañcasāreṇa saghṛtairlājasaktubhiḥ|| iti| tacca nave mṛnmaye pātre sthitam| mocaṃ-kadalīphalaṃ, cocaṃ-nārikelaṃ, tayordalaiḥ-śakalairyuktam| sāmlaṃ-dāḍimādyairamlīkṛtam| mṛnmayībhiḥ śuktibhiḥ pibet| tathā, ambhaḥ pibet| tacca pāṭalāpuṣpairadhivāsitaṃ sakarpūraṃ suśītalaṃ ca|

Like what you read? Consider supporting this website: