Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

Sutra 20.7a

dvābhyām ardheṣṭakābhyāṃ yathāyogaṃ paryupadadhyāt || Sūtra _20.7a ||

tābhyāṃ paścādātmani ardheṣṭakāmātraṃ; śeṣaṃ śirasi /

abhito yujyate yathā tathopadadhyāt /
catasra etā viśayāḥ //

karavindīyā vyākhyā

cata -- yoḥ

pratyekaṃ catasraḥ //

pakṣā -- yāḥ

cakāreṇa pakṣāgrīyā anukṛṣyante /
pakṣāpyayayoḥ catasraścatasraḥ pakṣāgrīyā viśayāḥ syuḥ /
tāḥ saptamena pakṣayoḥ śerate /
avaśiṣṭe caturthenātmani //

ā -- dhyāt

ātmani praviṣṭapakṣāgrīyāparitaścatasṛbhiḥ ṣoḍaśībhirḥ yathā yujyante tathopadadhyāt /
pakṣāgrīyāṇāṃ ca yathā viśeṣāḥsahitā bhaveyustathopadadhyādityarthaḥ //

cata -- yoḥ

yathāyogamityeva /
gatam //

pakṣa -- dayet

yathāyogamityeva /
catvāriṃśatā catvāriṃśatā pakṣeṣṭakābhiḥ prāgāyatābhiḥ pakṣau pracchādayet //

ava -- yet

avaśiṣṭaṃ anupahitamagnikṣetraṃ pucchāvaśiṣṭaṃ ṣoḍaśībhiḥ pracchādayet / pucchamadhye dve rītyau / pūrvāścaturiṣṭakāḥ / paścimāḥṣaḍiṣṭakāḥ / dve dve viśeṣasahite

syātāṃ / etā daśa ātmani / ātmamadhye tisro rītayaḥ /

prācyaścaturaṣṭakā ātmanyeva /
paścātpurastāccodīcyau dve rītyau caturiṣṭake /
viṃśatiḥ /
śirasi dve ṣoḍaśayau //

antyā -- rasaḥ

ante upadheyā antyāḥ / pucche catasraḥ ātmani catasra / bāhyaviśeṣāḥ -- bahirgataviśeṣāḥ / na cātra saṃkhyāpūraṇaṃ; saṃkhyāḥ yāḥsthāne dviśataviniyogāt /

tathāhi -- ṣaṭpañcāśat pādeṣṭakāḥ -- aṣṭāvaṣṭau pakṣāgrīyāsvatvāriṃśaccatvāriṃśatpakṣeṣṭakāḥ /
aṣṭau /
pakṣamadhyīyāśvatvāriṃśat ṣoḍaśyaḥ /
evaṃ dviśataḥ //

apa -- dhyāt

dvitīye prastāre śirasaḥ pūrvabhāge prāgagre bāhyaviśeṣe dve ṣoḍaśyau //

te -- ṣe

tayoḥṣoḍaśyoḥ paścāt prāgagre śirasyardhapādeṣṭakāmātre viśaye viśeṣeṇātmani /
evaṃ viśaye dve ṣoḍaśyāvantarviśeṣe //

dvābhyāṃ -- dhyāt

te ityeva /
te viśaye iṣṭake dvābhyāmardheṣṭakābhyāṃ viśayābhyāṃ yathāyogaṃ parigṛhṇīyāt /
ṣoḍaśyorardheṣṭakayoś ca yathā viśeṣāḥsaṃhitā bhaveyuḥ tathopadadhyādityarthaḥ //

sundararājīyā vyākhyā

cata -- grayoḥ

tāsāmardheṣṭakāmātrāṇyātmani /

dhyāt

dakṣiṇāgrābhiḥ dakṣiṇāpyayasthā udīcīritarāḥ //

catasra -- dhyīyāḥ

pakṣa -- dayet aśītyā prāgāyatābhiḥ //

ava -- dayet

aṇūkāḥ pañcadaśabhāgīyānāṃ sthāna iti vakṣyamāṇatvāt aṇūkābhiḥ saha pracchādanabhedaparihārāya tatra pucchātmaśiraḥsu pūrvanihitābhiḥ pādarītibhiḥsaha ṣoḍaśa rītayaḥ udīcyaḥ /
pucchāgre pādarītiruktā /
dvitīyasyāṃ pārśvayoraṇūke madhye catasraḥ ṣoḍaśyaḥ /
evaṃ tṛtīyāṣaṣṭhītrayodaśyo'ṇūkābhireva dviprakārābhiḥ sandhyantarāle dvādaśa ṣoḍaśyaḥ pragāyatāḥ śiraso'parārdhe dve ṣoḍaśyau dviśataḥ prastāraḥ //

antyā -- śirasaḥ ca śabdo'trādhyāhartavyaḥ / dvābhyāṃ viśeṣāḥ / anteṣu upadheyāstā bāhyaviśeṣāḥ ṣoḍaśyo bhaveyuḥ / etaccātmanyeva / pakṣayoraśakyatvāt pucchabhedasambhavācca / tasmādātmanaḥ śroṇyaṃseṣvaṣṭau ṣoḍaśīrdakṣi (ṇāgrā) ṇā udagagrāścopadadhyāt / ekaikatra dvedve / asmin pakṣe yaccaturaśraṃ tryaśri veti vakṣyamāṇābhiḥ pādyābhiḥ saṃkhyāpūraṇaṃ / tatra pucchāpyayasya purastāddve ardhe śiraso'pyayasya paścāddve ardhe / tāsāṃ madhye caturviśatiḥ pādyāḥ / pārśvayoḥ ṣaṭ ṣaṭ ṣoḍaśyaḥ / yadvā etāḥ pādyāḥ ṣoḍaśīśvaḥ ṣaṭtriṃśatamuddhṛtya ṣaṭtriṃśadar (dhyār) dhā nidheyāḥ / tatra dakṣiṇapārśvasthā prāguttaraviśeṣāḥ viparītā

uttarāḥ /

pucchamadhye ṣaṭ ṣoḍaśyaḥ prāgāyatāḥ /
tataḥ (tatprā) rśvayosvatasror'dheṣṭakāḥ /
śeṣaṃ pūrvavadeva /
a(ta)tra ātmani prācyaḥ pañcarītyaḥ udīcyo aṣṭau //

apara -- dadhyāt

te pa -- śeṣe

ete api prāgagre /

dvābhyāṃ -- dadhyāt

tayoḥ ṣoḍaśyormadhye śiraso'pyaye dve ardheṣṭake ityarthaḥ /

kapardibhāṣyam

Like what you read? Consider supporting this website: