Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

yāvad dhīyate tāvad āgantu || Sūtra _3.2d ||

straktiṣu yāvaddhīyate tāvatpārśve na gacchati / etacca vacanamāsannataratvakhyāpanārtham /

karavindīyā vyākhyā

(caturaśraṃ maṇḍalaṃatāvadāgantu)

samacaturaśraṃ maṇḍalaṃ cikīrṣana kartumicchan tasya caturaśrasyākṣṇayārajvarghapramāṇāt kiñcidadhikāmekataḥpāśāṃ rajjuṃ mītvā tatpāśaṃ caturaśrasya madhyame śakṅau pratimucya tāmakṣṇayākoṭyāṃ nipātya tatra lakṣaṇaṃ kṛtvā pārśvapradeśādatiriktalakṣaṇayorantarālaṃ tredhā vibhajya antato dvau bhāgāvutsṛjya bhāgenaikena sahitāyāṃ caturaśrārddhapramāṇayā rajjvā yathā bhūmimaṇḍalaṃ bhavati tathā paritaḥsarvato likhet / evaṃ kṛte nityā maṇḍalaṃ--caturaśrakṣetratilyakṣetraṃ bhavati / nityā-- bhūmirnityā, yāvat caturaśre bhūmiḥ maṇḍale'pi bhavatī tyarthaḥ / tatra hetumāha--yāvaddhīyate tāvadāgantu--yāvatpramāṇaṃ kṣetraṃ hīyate hīyamānatayā (iti) ṭṛśyeta caturaśabhaktiṣu tāvanmaṇḍalasya pārśveṣvāgantu ṭṛśyate, tasmānnityeti / nanu viṣkambhārdhena pariṇāhārdhamabhyasya phalāvagatirityanena nyāyena bhūmeḥ nātyantatulyatā, tatkathaṃ nityeti? ucyate--yadyapyanityā, tathāpyanyeṣāmupāyāntarāṇāmatisthūlatvādasya copāyasyāsannatvāt samyagupāyasya vahuprayatnasādhyatvena aśakyatvāccaivaṃ vadata ācāryasyāyamevopāyaḥsādhurityabhiprāyaḥ / yāvadiha hīyate tāvadāgantu iti

tayoralpavaiṣamyāttāvadeveti / pravṛttirocanārthamanityāpi nityetyuktetyadoṣaḥ / athavā rajjurmaṇḍalaṃ karoti rajjuriti rajjvabhiprāyo'pi tacchabdaḥ /

sundararājīyā vyākhyā

(caturaśraṃ maṇḍalaṃatavadāgantu)

caturaśramadhye śaṅkuṃ nihatya tasmin rajjuṃ pratimucya koṭyāmakṣṇayāṃ nipātya cihnaṃ kṛtvā pārśve kṛtvā pārśva ca parikṛṣya tasmin cihnaṃ kṛtvā cuhnayorantarālaṃ tredhā kṛtvā ekabhāgasahitena caturaśrārghena maṇḍalaṃ parilikhetsā rajjuranityā maṇḍalaṃ karoti yāvaddhīyate koṭiṣu tāvatpramāṇaṃ pārśvaṣvāgacchati //

kapardibhāṣyam

Like what you read? Consider supporting this website: