Apastamba Sulba-sutra [sanskrit]

29,967 words

The Sanskrit edition of the Apastamba Sulba-sutra with the commentaries of Kapardin, Karavinda and Sundararaja. The Sulbasutras are considered Vedic appendices and deals with the ancient Indian science of Mathematics and Geometry, by instructing the construction of fire-altars, among others. Original titles: Āpastambaśulbasūtra (आपस्तम्बशुल्बसूत्र), Kapardin (कपर्दिन्), Karavinda (करविन्द), Sundararāja (सुन्दरराज)

maṇḍalaṃ caturaśraṃ cikīrṣan viṣkambhaṃ pañcadaśa bhāgān kṛtvā dvāv uddharet | trayodaśāvaśiṣyante | nityā caturaśram || ĀpŚus_3.3 ||

maṇḍalaṃ caturaśraṃ kartumicchan maṇḍalasya viṣkabhyaṃ vyāsaṃ pañcadaśadhā vibhajya dvau bhāgau tyajet / trayodaśabhāgāḥśiṣyante / taistrayodaśabhirmitā rajjuḥ tāvatkṣetraṃ caturaśraṃ karoti / cānityā sthūlatarā / trayodaśāvaśiṣyanta iti vacanaṃ śulbāntaroktādapi mānasaṃ varamiti khyāpanārtham / tīvrasutasome viniyogaḥ / tatra prācyekādaśini mātavyā / tatrāṅgulena prādeśamātraṃ vedikhaṇḍamupādātavyam / yadi dvādaśāṅgulā uparavāḥ ardhaprādeśāṅkordakṣiṇataḥṣaḍaṅgule śaṅkuṃ nihatya tāvadvayāsa catustriṃśatprakramāyāmā prācī vedirmantavyā / daśānāṃ kṣetram / sūtrakāropadeśena pañcaśatāni catvāriṃśadadhikāni aṅgulakṣetrāṇi / tadardhāṅgulaṃ gṛhyate / tena vedicchedor'dhamāneṣu / pūrvārdhānāṃ vedisaṃskāro na kriyate / atiriktakṣetraṃ nirastaṃ bhavati / vedeśrvāvaṭeṣu vicchittirbhavati--

karavindīyā vyākhyā

(maṇḍalaṃ caturaśraṃ cikīrṣanacaturaśram)

maṇḍalasya vistārapramāṇaṃ viṣkambhaḥ / tatpañcadaśadhā vibhajya dvau bhāgāvapanayet / śiṣṭāstrayodaśa bhāgāścaturaśrasya karaṇī bhavati / atrāpi nityetyādi samānaṃ / tāveva codyaparihārau /

sundararājīyā vyākhyā

(maṇḍalaṃ caturaśraṃ cikīrṣanacaturaśram)

trayodaśa bhāgāḥ karaṇī caturaśrasya anityā caturaśraṃ karoti / anayoranityatvaṃ vijñāyate gaṇitavirodhātparasparavirodhācca / tathāhi--saptavidhasya sāratniprādeśasya rathacakracitāvagneḥ kṣetraṃ lakṣamaṣṭau ca sahasrāṇyaṅgulayaḥ, tasya caturaśrīkṛtasya karaṇī trīṇi śatānyaṣṭāviṃśatiśrvāṅgulayor'dhadvāviṃśāśrva tilāḥ / tasminnuktena margeṇa maṇḍale kṛte trīṇi śatāni catuḥsaptatiśrvāṅgulayo viṣkambho bhavati / tasya pariṇāhaḥsahasraṃ pañcasaptatiśatāṅgulayaḥ / yathā'huḥ--

caturadhikaṃ śatamaṣṭaguṇaṃ dvāṣaṣṭistathā sahasrāṇām /
ayutadvayaviṣkambhakyāsanno vṛttapariṇāhaḥ //

iti / asya maṇḍalasya phalaṃ lakṣaṃ navasahasramaṣṭau śatāni ṣaṣṭiśvāṅgulayo ṭṛśyante uktaṃ ca --

samapariṇāhasyārdhaṃ viṣkambhārdhahatameva vṛttaphalam /

iti / evamagnikṣetre rathacakracidādau maṇḍale kṛte ṣaṣṭyadhikāni aṣṭaśatāni sahasraṃ cāṅgulayo'tiricyante / tathā ca parasparavirodhaḥ / ardhadvāviṃśatitilasahitāṣṭāviṃśatiśatatrayāṅgulakaraṇīkasyāgnermaṇḍalīkṛtasya viṣkambhaḥ catuḥsaptatiśatatrayāṅgula uktaḥ / tasyaiva maṇḍalasyoktena mārgeṇa caturaśrīkaraṇe trīṇi bhavatīti pūrvoktāyāḥ karaṇyāḥsāṣṭādaśatilāścatasro'ṅgulayo hīyante / tasmātsūkṣmamicchatā caturaśrasya maṇḍalakaraṇe sūtroktādatiśayatṛtīyabhāgasahitādviṣkambhārdhādaṣṭādaśaśatāṃśastyājyaḥ / evaṃ kṛte rathacakracitau biṣkambhaḥ ṣaṭratilonaikasaptatiśatatrayāṅgulo bhavati / pariṇāhaś ca pañcaṣaṣṭiśatasahasrāṅgulayaḥ / tasya maṇḍalasya samapariṇāhasyetyādinā pūrvoktena ānītaṃ phalaṃ lakṣamaṣṭau sahasrāṇi bhavanti / maṇḍalasyāpi caturaśrakaraṇe sūtrokte viṣkambhe svasmāt triguṇāt trayastriṃśacchatāṃśaṃ yuñjyāt / tatra ślokāḥ--

caturaśramaṇḍalakṛtau tyaktavyo'ṣṭādaśaśatāśaḥ /
sūtroktādvyāsārdhādvyāsārdhaṃ maṇḍalasyaitat //1 //

caturaśravyāse triṃśaśatāṃśaṃ samābhyasya /
punaraṣṭamaṃ ca yuñjyādviṣkambho maṇḍalasyaiṣaḥ //2 //

maṇḍalacaturaśrakṛtau viṣkambhe sūtracodite yuñjyāt /
triguṇātsvakātrrayastriṃśatsātiśayānmaṇḍalasyaitat //3 //

maṇḍalaviṣkambhāddvātriṃśaśatāṃśakaṃ parityajya /
śiṣṭānnavamaṃ jahyāccaturaśrasyaiṣa viṣkambhaḥ //4 //

evaṃ kṛte hi vahnāvekaśatavidhe'pi vṛttaviṣkambhe /
sa tiladvitayaviśeṣo na ca bhavati parasparadhirodhaḥ //5 //

kapardibhāṣyam

Like what you read? Consider supporting this website: