Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

dvyakṣaraṃ caturakṣaraṃ nāmapūrvamākhyātottaraṃ dīrghābhiniṣṭhānāntaṃ ghoṣavadādyantarantastham // ĀpGs_15.9 //


Haradatta’s Anākulā-vṛtti (sūtra 15.9)

atha nāmno lakṣaṇaviśeṣaḥ /
savyañjano nirvyañjano svaro'kṣaraṃ nāma dravyapradhānaṃ, tatpūrvapadaṃ yatra tat nāmapūrva kriyānimittamākhyātaṃ, taduttarapadaṃ yatra tat ākhyātottaraṃ dīrghātparo'bhiniṣṭhāno visarjanīyo'nte yasya tat dīrghābhiniṣṭhānāntam tathā ghoṣavadvyāñjanamādibhūtaṃ yasya tat ghoṣavadādi antarmadhye antasthā yasya tat antarantastham vargāṇāṃ tṛtīyacaturthau ikāraśca ghoṣavantaḥ /

yaralavā antasthāḥ /
divaṃ nayatīti dyutiḥ /
gāḥ śrayate iti gośriḥ /
gāṃ prīṇatīti goptīḥ /
hiraṇyaḥ dadātīti hiraṇyadāḥ

bhūridāḥ haradatta ityādīnyudāharaṇāni /
"ṛṣyaṇūkaṃ devātāṇūkaṃ yathā vaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syu"riti (bau.gṛ.2 -2-28,29) baudhāyanaḥ /
ṛṣyaṇūkaṃ ṛṣyabhidhīyi vasiṣṭho jamadagniriti /
devatāṇūkaṃ devatābhidhāyi rudro viṣṇuriti /
pūrvapuruṣāḥ pitrādayaḥ //9//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.9)

atha vyavasthāpanīyasya nāmno lakṣaṇamucyate- dvyakṣaraṃ caturakṣaraṃ veti samāse'bhipretaḥ, na tu rūḍhiḥ'nāmapūrvamākhyātettaram'iti pūrvottarakhaṇḍavyavasthāpanāt /
nāpi vākyam;tasya dravyavācakatvābhāvāt /
kutaḥ punarvākyasamāsayorartavatsamudāyatvāviśeṣe'pi samāsa eva dravyavācako na vākyam?iti cet;'kṛttaddhitamāsāśca'(pā,sū.1-2-46) iti samāsagrahaṇasya niyamārthatvāt /
nāmapūrva, dravyavācakaṃ subantaṃ padaṃ nāma, tatpūrva yasya tannāmapūrvam /
tathā ākhyātamuttaraṃ padaṃ yasya nāmnastadākhyātottaram /
________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.9)

nanu-'supsupā'iti samāsaniyamāt ākhyātena tiṅantena naiva samāsaḥ?satyam;ata evātra ākhyātaśabdena ākhyāta sadṛśaṃ kvibantaṃ subantameva vivakṣitam /
sādṛśyaṃ ca kriyāprādhānyābhāve'pi kriyāvācitvamātrāt,'kvibanto dhātutvaṃ na jahāti'iti dhātusaṃjñatvācca /

dīrghābhiniṣṭhānāntaṃ dīrghaścābhiniṣṭhānaścānte yasya nāmnastattathoktam /
abhiniṣṭhāna iti visarjanīyasya pūrvācāryāṇāṃ saṃjñā /
ghoṣavān varṇa ādiryasya nāmnastat ghoṣavadādi /
gheṣavarṇāśca prātisākhyasūtre prasiddāḥ,'ūṣmavisarjanīyaprathamadvitīyā aghoṣāḥ

na hakāraḥ /
vyañjanaśeṣo ghoṣavān'iti /
antarantasthaṃ antaḥ madhye yasya nāmno'ntasthāḥ yaralavāstattathoktam /
dvyakṣarasyodā- haraṇaṃ-vārdāḥ

vāḥ udakaṃ dadātīti vārdāḥ, giraṃ dadātīti gīrdāḥ ityādi /
caturakṣarasya tu bhāṣyoktaṃ'draviṇodāḥ varivodāḥ'iti /
etaddvayamapi chāndasam /
anyadapi hiraṇyadā yuvatidāityādi //9//

8'su'śabdaghaṭitasya nāmnaḥ prāśastyam /

(pa.6.,khaṃ.15-10)

Like what you read? Consider supporting this website: