Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 15.10

api yasmin svityupasargassyāt taddhi pratiṣṭhitamiti hi brāhmaṇam // ĀpGs_15.10 //


Haradatta’s Anākulā-vṛtti (sūtra 15.10)

api ayamapi pakṣaḥyasminnāmni'su'ityayamupasargaḥ syāt devatatra lakṣaṇam /
nānyadvyakṣaratvādi /
taddhi pratiṣṭitām /
hi śabdo'tiśaye /
pūrvasmādapyatiśayena pratiṣṭhitaṃ, tena pūrvamapi dvyakṣarādi pratiṣṭhitam /
tathāca pūrvāsminneva lakṣaṇe sthitvā bharadvāja āha-dvyakṣaraṃ caturakṣaraṃ ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ taddhi prasiddhamiti vijñāyate iti /
pratiṣṭhitamiti /
dhruvamavināśyā yuṣyamityarthaḥ /

subhadrassumukha ityādyudāharaṇam /
upasarga iti vacanātsomasudityādi pratiṣṭhitaṃ na bhavati //10//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.10)

api yasminnāmni'su'ityayumupasargassyāt tannāma pratiṣṭhitaṃ āyuṣmadyajñādikriyācca bhavati;yathā-sujātaḥ sudarśana ityādi /
iha brāhmaṇagrahaṇāt dvyakṣarādiviśeṣaṇaiḥ sviti viśeṣaṇaṃ vikalpyate /
hiśabdo'narthako nipātaḥ, anarthako mitākṣareṣu'iti vacanāt /

upasargagrahaṇamusargapratirūpakāṇāṃ supasometyādīnāṃ vyudāsārtham /
atra bodhāyano vikalpāntarāṇyāha-'ṛṣyaṇūkaṃ devatāṇūkaṃ yathā vaiṣāṃ pūrvapuruṣāṇāṃ nāmāni syuḥ'iti /
aṇūkamabhidhāyakaṃ, prakaraṇāt /
ṛṣyaṇūkaṃ vasiṣṭhaḥ nāradaḥ ityādi /
devatāṇūkaṃ viṣṇuḥ śivaḥ iti /

pūrvapuruṣāṇāṃ pitṛpitāmahādīnāṃ nāmāni yajñaśarmā, somaśarmā ityādimi //10//

9 kumāryā nāmakaraṇam /

Like what you read? Consider supporting this website: