Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

daśamyāmutthitāyāṃ snātāyāṃ putrasya nāma dadhāti pitā māteti // ĀpGs_15.8 //


Haradatta’s Anākulā-vṛtti (sūtra 15.8)

utthānaṃ nāma sūtikāliṅgānāmagnyudakumbhādīnāmapanayanam /
bhartuśca nāpitakarma /
yaccanyat striyo viduḥ tacca sarvavarmānāṃ daśame'hani bhavati /
daśamīśabdena na rātrirucyate kiṃ tarhi ?ahorātrasamudāyaḥ yathā"tasmāt sadṛśīnāṃ rātrīṇā"miti /
tatra paribhāṣāvaśādahanyeva karma snānaṃ ca sati sambhave tasminnevāhani niyamena bhavati /
prakāraṇādeva siddhe putrasyeti vacanaṃ vakṣyamāṇo'nāmno lakṣaṇaviśeṣaḥ'tasyaiva yathā syāt /
tena kumāryāḥ'ayujākṣaraṃ kumāryāḥ'(āpa.gṛ.15-11) ityetāvadeva bhavati /
na'nāma- pūrvamākhyātottara'mityādi /
pitā māteti ca dadaturyadagre"(tai.saṃ.1-5-10) iti /
tatra prayogaḥ śucīn mantravatassarvakṛtyeṣu bhojaye (āpa.gha.2-15-11) diti brāhmaṇān bhojayitvā pitāmātā ca nāmāgre'bhivyāhṛtyāśīrvacanaṃ brāhmaṇairabhivyāhārayetām /
amuṣmai svastīti kalpāntare darśanāt /
kecit nāma kariṣyāva saṅkalpamicchanti //8//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.8)

daśamyāṃ rātrau daśame'hani /
utthitāyāṃ sūtikāgṛhānniṣkrāntāyāṃ prasūtikāyāṃ snātāyāṃ ca satyām /
evaṃ vadatā daśame'hani niṣkramya snātavyamityuktaṃ bhavati /
putrasya pitā nāma dadhātiva vyāvasthāpayati;na tu karoti;śabdārthayossambandhasya nityatvāt /
mātā ca /
itiśabdaścārthe, mātāpitarau sahitau nāma dhatta iti /
imamartha mantravarṇe'pyāha"mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhaturyadagre" (tai.saṃ.1-5-100 iti //8//

7 nāmani puṃso'kṣarasaṃkhyā /

(pa.6.,khaṃ.15-9)

Like what you read? Consider supporting this website: