Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 14.12

pumāṃsaṃ janayati // ĀpGs_14.12 //


Haradatta’s Anākulā-vṛtti (sūtra 14.12)

evamanena karmaṇā saṃskṛtā strī pumāsaṃ janayati /
kecidarthavādamidaṃ manyante /
phalavidhau kāmasaṃyogena kriyāyā anityatvaprasaṅgāt /
yadyarthavādaḥ pratigarbhamāvṛttiprasaṅgaḥ /
evaṃ tarhi prathame garbhe ityanuvartate /
evamarthameva cāsya paścādupadeśaḥ /
vyaktaṃ caitat

chandogānāṃ-prathame garbhe tṛtīya māsi puṃsavanamiti /
anye phalavidhiṃ manyante /
tatra ca"eṣavā anṛṇo yaḥ putrī"ti (tai.saṃ-6-3-10) vacanāt putrasya sakṛdutpādanaṃ nityamiti yāvadekaḥ putra utpadyeta tāvadūgarbheṣu bhavati /
ūrdhva tu putrecchāyāṃ satyāṃ bhavati duhiturīpsāyāṃ na bhavati /

prathamagrahaṇaṃ ca nānuvartate, punarrgabhagrahaṇāt /
puṃsuvanasya tu paścādupadeśo yathā caturthe māsi tatkriyate tasya paścāt prayogārtha iti //14//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 14.12)

karmaṇīnena saṃskṛtā antarvatnī pumāṃsaṃ janayatītya rthavādaḥ nityatvātpuṃsuvanasya /
ethavā phalam;

sūtrakāreṇopadiṣṭatvāt;yathā

'sahasraṃ tena kāmadugho'varundhe'iti /
phalamakṣe'pi'eṣa anṛṇo yaḥ putrī'ityādiva canaissakṛdapi putrotpādanasya avaśyaka- rtavyatvāt tadaṅgaṃ puṃsuvanaṃ prathame garbhe kartavyameva /
tata ūrdhva tu yatra yatra garbhe putrepsā tatra tatra kartavyaṃ nānyatra /
yastvatikrānta- codanaḥ strīreva janayeyamiti kāmayate tasya sakṛdapi na bhavati /

anye tu-pumāṃsaṃ janayatītyetadvacanaṃ garbhe garbhe'sya kartavyatāparamiti //12//

5 kṣiprasuvanaṃ karma /

Like what you read? Consider supporting this website: