Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 14.11
Haradatta’s Anākulā-vṛtti (sūtra 14.11)
yasyāḥ prādurbhītaṃ rajaḥ sā avasnātā /tadviparītā anavasnātā /
evaṃbhūtā kanyā kartrī peṣaṇasya /
prayojakaḥ patiḥ /
upalodṛṣatputraḥ /
dṛṣadarthe'pi dṛṣatputra eva /
tatra śuṅgāṃ peṣayitvā vastreṇa pariplāvya apareṇāgniṃ prācīṃ prāṅmukhīṃ uttānāṃ ūrdhvamukhīṃ, nipātya śāyayitvā uttareṇa yajuṣā'puṃsuvanamasī'tyanena taṃ rasaṃ aṅguṣṭhena tasyā nāsikācchidre dakṣiṇe apinayati apigamayati /
prāṅmukha eva /
(pidhāya nayanaṃ svayaṃ ca prāṅmukhaḥ) //13//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 14.11)
snānanimittasya rajaso'nutpannatvāt yā na snātā tayā anavasnātayā kanyayā dṛṣadarthāpanne duṣatputre śuṅgāṃ nidhāpya dṛṣatputrāntareṇa peṣayitvā tadrasaṃvastreṇa plāvayitvā tato jāyāmapareṇāgniṃ prācīṃ prākchirasaṃ uttā nāmūrdhvamūkhīṃ, nipātya śāyayitvā /'puṃsuvanamasi'iti yajuṣā dakṣiṇa nāsikāchidre aṅguṣṭhena karaṇabhūtena tadrasamapinayati garbha prāpayati /
sā rasaṃ na niṣṭhīvedityarthaḥ //11//
4 tatphalakathanam /