Apastamba Grihya-sutra [sanskrit]
41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839
The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)
Sutra 8.8
Haradatta’s Anākulā-vṛtti (sūtra 8.8)
sthālīpākādārabhya trirātramubhayoḥ dampatyoḥ adhaśśayyā nopari khaṭvādau /brahmacarya maithunavarjanaṃ, kṣāralavaṇayośca varjanaṃ bhojane /
tatra kṣāralavaṇavarjanaṃ sthālīpākāt prāgadhvani na bhavati /
brahmacarya tu tatrāpi bhavati /
caturthyā samāveśanavidhānāt idaṃ tu brahmacarya vacanaṃ dārḍhyaratham /
yadyapi sahaśayanamubhayoḥ, tathāpi maithunavarjane yatnaḥ kārya iti //7//
________________________
Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 8.8)
ubhayo rdampatyoḥ sthālīpākādārabhya trirātrama dhaśśayyā syāt, na tu khṭvādau /nāpi pṛthakśayyā, ubhayoriti grahaṇāt /
tathāṣṭāṅgamaithunavarjanalakṣaṇaṃ brahmacarya syāt /
maithunasyāṣṭāṅgatvamapi bṛhaspatinoktam--
'smaraṇaṃ kīrtanaṃ keliḥ prekṣaṇaṃ guhyabhāṣaṇam /
saṅkalpo'dhyavasāyaśca kriyānirvṛtireva ca //
etanmaithunamaṣṭāṅgaṃ pravadanti manīṣiṇaḥ'; //
iti /
etacca sthālīpākāt prāgapyadhvani,'śeṣaṃ samāveśane japet'(āpa.gṛ.8-10) ityuttaratra kramavidhānāt /
ata evātra sūtre śayyaikyāt
durvāramapi maithunamatiprayatnena varjanīyamityevamarthastānniṣedhaḥ /
tathaiva kṣāralavaṇavarjanaṃ ca syāt /
cakārānmadhumāṃsadantadhāvanāñjanābhyañjanānulepanasnagdhāraṇānāṃ varjanamapi /
yadvā brahmacaryapadenaiva madhvādi saptakamapi niṣiddham /
cakārastūktasamuccayārtha eva /
sarvatra trirātramityeva //8//
48 svapatoḥ tayormadhye daṇdanidhānam /