Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

etadaharvijānīyādyadaharbhāryāmāvahate // ĀpGs_8.7 //


Haradatta’s Anākulā-vṛtti (sūtra 8.7)

etadahaḥ etannakṣatram /
vijānīyāt na vismaret /
yadahaḥ yasminnakṣatre bhāryā āvahate tatkulādānayati /
yasminnakṣatre pāṇigrahaṇaṃ kṛtaṃ tat na vismartavyamityarthaḥ /
āvahata ityanenādipāṇigrahaṇaṃ vivakṣitam /
avismaraṇopadeśe prayojanaṃ saṃvatsare saṃvatsare tasminnakṣatre karmaviśeṣaḥ /
kaḥ punarasau ?'yaccainayoḥ priyaṃ syā'di (āpa.dha.2-1-7) tyādi sāmayācārikeṣūpadiṣṭaḥ /
na cāsau vidhiḥ /

pārvaṇaviśeṣo yadi syāt tasyopacāraḥ pārvaṇena vyākhyāta ityetadasamjasaṃ syāt /
atha sa vidhireveha kasmānnopadiśyate?ucyate- ihopadeśe prakaraṇādvivāhāṅgatvaṃ vijñāyeta /
tataśca śamyādayo'pi vivāhadharmāḥ syuḥ kiñci sarvacaraṇārthaḥ tatropadeśaḥ //6//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 8.7)

yasminnahani gṛhapraveśanādi sthālīpākāntaṃ karma karoti ta detadaharavadhitvena vijānīyāt tata ārabhya trirātramubhayoradhaśśayyotyādikartum /

kecit-yasminnakṣatre vvāhe'bhūt tasya na vismaret /
dharmaśāstre'śvobhūte sthālīpākaḥ'(āpa.dha.2-1-10) ipyupadiṣṭakarma pratisaṃvatsaraṃ kartum /
tasyacehopadiṣṭasya tatropadeśaḥ kathaṃ vivāhāṅgatvaṃ śamyāśca bhūvan, sarvacaraṇārthatā ca kathaṃ syāditi /
prakṛtatvādeva ca sthālīpākādārabhya trirātramubhayoradhaśśayyetyādi bhaviṣyatīti /
tanna;yathoktakarmāntare vidhereva nirastatvāt'pārvaṇena'(āpa.gṛ.7-2-3) ityatra //7//

47 vivāhe dampatyorbrahmacaryavidhiḥ /

Like what you read? Consider supporting this website: