Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

juhotī yaṃ nārī ti // ĀpGs_5.5 //


Haradatta’s Anākulā-vṛtti (sūtra 5.5)

varasyaiva juhotikriyā /
pātrasthānīyo vadhvañjaliḥ //6//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 5.5)

vara eva'iyaṃ nārī'ityanayā ṛcābhinnena vadhvañjalinā devatīrthena lājān juhoti /
na pārśvena;upadeśātideśorabhāvāt /

kecit-'pradakṣiṇamagniṃ kṛtvā yathāsthānamupaviśya'ityeṣa vidhiruttarato varo'bhyantarato vadhūrityevaṃrūpayathāsthānaniyamārtho na yujyate /
kutaḥ?

yato vivāhe vadhūprādhānyena tasyā abhyantarībhāvo nyāyasiddhaḥ /
vadhūprādhānyaṃ ca strīṇāṃ apunarvivāhādeva veditavyamiti /
etacca'tasminnupaviśata uttaro varaḥ'(āpa.gṛ.4-9) ityatra sūtre vyākhyātam /
ato yathāsthānānuvodena paribhāṣāsiddhopaveśananiyamārtha evāyaṃ vidhiḥ /
uttarāṣṣoḍaśaivāhutārupaviśya juhoti, na lājahomānapi /
te tvasmādeva niyamāt bahutaragṛhyāntarānurodhācca avigītāsmadīyācāramullṅghayāpi tiṣṭhataiva hotavyā iti /

tanna;yata aupāsanotpādanadvārā dehasaṃskārotpādanadvārā ca jāyāpatyubhayasādhyayajñopakārake vivāhe tayorsamameva svāmitvalakṣaṇaṃ prādhānyam /

api ca coditasarvakarmasu patiprayoge yastvayā dharmāḥ kartavyasso'nayā vadhvā saheti patnyāssahatvavacanāt pratyuta aprādhānyameva strīṇām /

apunarvivāhastvāsāmaprādhānye'pi'tasmānnaikā dvau pati vindate'(tai.sa.6-6-4) iti niṣedhabalādevopapadhyate /
tasmāt

nyāyato'bhyantarībhāvasyāniyame viparyaye prāpte, upaveśanānuvādena yathāsthānamuttara eva vara ityetanniyamārtha evāyaṃ vidhiḥ tena lājahomā apyāsīnenaiva hotavyāḥ /
tasya'āsīno darvīhomān juhoti'(āpa.pa.3-10) iti sarvadarvīhomānāmaviśeṣeṇāsmākaṃ coditatvāt, svasūtroktaviṣaye bahutarāṇāmapi gṛhyāntarāṇāmanupasaṃhāryatvācca //5//

13 agnipradakṣiṇādi /

Like what you read? Consider supporting this website: