Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 27 - Paśyavarga

Pashya-varga

supaśyaṃ paravadyaṃ syād ātmavadyaṃ tu durdṛśam |
paraḥ parasya vadyāni tu utpunāti busaṃ yathā || 1 ||
[Analyze grammar]

paravadyānudarśino nityāvadhyānasaṃjñinaḥ |
vāmā dharmāḥ pravardhante sa hy ārād dharmadarśanāt || 2 ||
[Analyze grammar]

ahrīkena sujīvaṃ syāt kākaśūreṇa dhvāṅkṣiṇā |
praskandinā pragalbhena saṃkliṣṭaṃ tv iha jīvate || 3 ||
[Analyze grammar]

hrīmatā tv iha durjīvaṃ nityaṃ śuci gaveṣiṇā |
sulīnenāpragalbhena śuddhājīvena paśyatā || 4 ||
[Analyze grammar]

andhabhūto hy ayaṃ lokas tanuko'tra vipaśyataḥ |
śakunto jālamukta iva hy alpaṃ svargeṣu modate || 5 ||
[Analyze grammar]

upadhī bandhanā bālās tamasā parivāritāḥ |
asatsad iva dṛśyate paśyato nāsti kiṃcanam || 6 ||
[Analyze grammar]

ahaṃ kārasṛtā martyāḥ parakāropasaṃhitāḥ |
etad eke na jānanti paśyanti na hi śalyataḥ || 7 ||
[Analyze grammar]

etat tu śalyaṃ pratiyatya paśyato hy adhyavasitā yatra prajāḥ prasaktāḥ |
ahaṃ karomīti na tasya hiṃsyāt paraḥ karotīti na tasya hiṃsyāt || 8 ||
[Analyze grammar]

mānopeto hy ayaṃ loko mānasaktaḥ sadā sthitaḥ |
dṛṣṭibhiś caiva saṃrabdhaḥ saṃsāraṃ nātivartate || 9 ||
[Analyze grammar]

yat prāptaṃ yac ca prāptavyaṃ rajaḥ kīrṇam idaṃ dvayam |
āturyam iti taṃ jñātvā jahyād vidvān samāhitaḥ || 10 ||
[Analyze grammar]

śikṣā sārāś ca ye sattvā jīvino brahmajīvinaḥ |
upasthānarataye ca sa eko'ntaḥ prakīrtitaḥ || 11 ||
[Analyze grammar]

bhoktavyāḥ śucayaḥ kāmā na doṣas teṣu vidyate |
ya evaṃ darśino bālā dvitīyo'ntaḥ prakīrtitaḥ || 12 ||
[Analyze grammar]

etāv antāv anajñāya tv atilīyanti bāliśaḥ |
apare tv atidhāvanti cakṣuṣmāṃs tāṃ prapaśyati || 13 ||
[Analyze grammar]

etāv antau viditvā tu nābhavaṃs tatra ye budhāḥ |
na caiva tena manyante vartmas teṣāṃ na vidyate || 14 ||
[Analyze grammar]

yathā budbudikāṃ paśyed yathā paśyen marīcikām |
evaṃ lokam avekṣaṃ vai mṛtyu rājaṃ na paśyati || 15 ||
[Analyze grammar]

yathā budbudikāṃ paśyed yathā paśyen marīcikām |
evaṃ kāyam avekṣaṃ vai mṛtyu rājaṃ na paśyati || 16 ||
[Analyze grammar]

paśyatemaṃ sadā kāyaṃ citraṃ rājarathopamam |
yatra bālāḥ pramuhyante saṅgo nāsti prajānatām || 17 ||
[Analyze grammar]

paśyatemaṃ sadā kāyaṃ citraṃ rājarathopamam |
yatra bālā viṣīdanti yathā paṅke jaradgavaḥ || 18 ||
[Analyze grammar]

paśyatemaṃ sadā kāyaṃ citraṃ rājarathopamam |
yatra bālāḥ pramuhyante paṇḍito'tra virajyate || 19 ||
[Analyze grammar]

paśya citrakṛtaṃ bimbam arukaṃ kāyasaṃjñitam |
āturaṃ moṣasaṃkalpaṃ yasya nāsti dhruvasthitiḥ || 20 ||
[Analyze grammar]

paśya citrakṛtaṃ bimbaṃ maṇibhiḥ kuṇḍalais tathā |
alaṃ bālasya mohāya na tu pāragaveṣiṇām || 21 ||
[Analyze grammar]

paśya citrakṛtaṃ bimbaṃ maṇibhiḥ kuṇḍalais tathā |
alaṃ bālasya mohāya paṇḍito'tra virajyate || 22 ||
[Analyze grammar]

aṣṭāpadīkṛtāḥ keśā netre cāñjanarañjite |
alaṃ bālasya mohāya na tu pāragaveṣiṇām || 23 ||
[Analyze grammar]

aṣṭāpadī kṛtāḥ keśā netre cāñjanarañjite |
alaṃ bālasya mohāya paṇḍito'tra virajyate || 24 ||
[Analyze grammar]

añjanīva navā citrā pūtikāyo hy alaṃkṛtaḥ |
alaṃ bālasya mohāya na tu pāragaveṣiṇām || 25 ||
[Analyze grammar]

añjanīva navā citrā pūtikāyo hy alaṃkṛtaḥ |
alaṃ bālasya mohāya paṇḍito'tra virajyate || 26 ||
[Analyze grammar]

kāmeṣu saktāḥ satataṃ hi mūḍhāḥ samyojane vadyam apaśyamānāḥ |
na jātu samyojanasaṅga saktā hy oghaṃ tareyur vipulaṃ mahāntam || 27 ||
[Analyze grammar]

ūrdhvaṃ cādhaḥ sarvato vītarāgo hy ayam aham asmīti ca nānupaśyan |
evaṃ vimukto hi tared iha ogham atīrṇa pūrvaṃ hy apunar bhavāya || 28 ||
[Analyze grammar]

yo nirvanagair vimokṣitaḥ saṃvanamukto vanam eva dhāvati |
taṃ paśyatha pudgalaṃ tv imaṃ mukto bandhanam eva dhāvati || 29 ||
[Analyze grammar]

nelāṅgaḥ śvetasaṃchanna ekāro vartate rathaḥ |
anighaṃ paśyatāyāntaṃ chinnayoktram abandhanam || 30 ||
[Analyze grammar]

bahavaḥ śaraṇaṃ yānti parvatāṃś ca vanāni ca |
ārāmāṃ vṛkṣacaityāṃś ca manuṣyā bhayatarjitāḥ || 31 ||
[Analyze grammar]

naitadd hi śaraṇaṃ kṣemaṃ naitat śaraṇam uttamam |
naitat śaraṇaṃ āgamya sarvaduhkhāt pramucyate || 32 ||
[Analyze grammar]

yas tu buddhaṃ ca dharmaṃ ca saṃghaṃ ca śaraṇaṃ gataḥ |
catvāri cāryasatyāni prajñayā paśyate yadā || 33 ||
[Analyze grammar]

duhkhaṃ duhkhasamutpādaṃ duhkhasya samatikramam |
āryaṃ cāṣṭāṅgikaṃ mārgaṃ duhkhopaśamagāminam || 34 ||
[Analyze grammar]

etadd hi śaraṇaṃ kṣemam etat śaraṇam uttamam |
etat śaraṇaṃ āgamya sarvaduhkhāt pramucyate || 35 ||
[Analyze grammar]

paśyataḥ paśyate paśyaṃ paśyate cāpy apaśyataḥ |
apaśyan paśyate naiva paśyato nāpy apaśyataḥ || 36 ||
[Analyze grammar]

anupaśyanayā ca paśyanā nānātvaṃ hi tayor ihocyate |
divasasya yathaiva rātribhiḥ saṃdhānaṃ ca tayor na vidyate || 37 ||
[Analyze grammar]

anupaśyati cen na paśyati tv atha cet paśyati nānupaśyati |
paśyann ayaṃ nānupaśyati tv anupaśyaṃs tu sadā na paśyati || 38 ||
[Analyze grammar]

paśyan nu kiṃ nānupaśyate kim apaśyan nānupaśyate sadā |
kasmin sati hānupaśyanā kasmin na sati nānupaśyanā || 39 ||
[Analyze grammar]

duhkhaṃ yad ayaṃ na paśyati tad apaśyann ātmeti paśyati |
duhkhaṃ tu yathā tathā prapaśyann ayaṃ ātmeti sadānupaśyati || 40 ||
[Analyze grammar]

yenāvṛtaḥ pṛthag janaḥ saṃskārān duhkhaṃ na paśyati |
tasmin sati hānupaśyanā vigate'smin vigatānupaśyanā || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Paśyavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: