Udanavarga [sanskrit]

by W. Woodville Rockhill | 1892 | 13,101 words

The Udanavarga is a collection of Sanskrit verses representing aphorisms attributed to the Buddha and his disciples. The Udanavarga resembles the Pali Dhammapada and Udana, yet it belong the ancient tradition of early Buddhism. Alternative titles: Udānavarga (उदानवर्ग).

Chapter 28 - Pāpavarga

Papa-varga

sarvapāpasyākaraṇaṃ kuśalasyopasampadaḥ |
svacitta paryavadanam etad buddhasya śāsanam || 1 ||
[Analyze grammar]

dadataḥ puṇyaṃ pravardhate vairaṃ na kriyate ca samyamāt |
kuśalī prajahāti pāpakaṃ rāgadoṣamohakṣayāt tu nirvṛtiḥ || 2 ||
[Analyze grammar]

sārdhaṃ carann ekakaḥ sadā miśro hy anyajanena vedakaḥ |
kuśalī prajahāti pāpakaṃ krauñcaḥ kṣīrapako yathodakam || 3 ||
[Analyze grammar]

dṛṣṭvā hy ādīnavaṃ loke jñātvā dharmaniraupadhim |
āryo na ramate pāpe pāpo na ramate śubhe || 4 ||
[Analyze grammar]

pravivekarasaṃ jñātvā rasaṃ copaśamasya vai |
nirjvaro bhavati niṣpāpo dharmaprīti rasaṃ piban || 5 ||
[Analyze grammar]

anavasrutacittasya tv anunahana cetasaḥ |
puṇyapāpaprahīṇasya nāsti durgatito bhayam || 6 ||
[Analyze grammar]

nigṛhyavādinaṃ dhīraṃ tādṛśaṃ satataṃ bhajet |
tādṛśaṃ bhajamānasya śreyo bhavati na pāpakam || 7 ||
[Analyze grammar]

upaśānto hy uparato mandabhāṣī hy anuddhataḥ |
dhunāti pāpakān dharamān drumapattraṃ yathānilaḥ || 8 ||
[Analyze grammar]

yo hy apraduṣṭasya narasya duṣyate śuddhasya nityaṃ vigatāṅgaṇasya |
tam eva bālaṃ pratiyāti pāpaṃ kṣiptaṃ rajaḥ prativātaṃ yathaiva || 9 ||
[Analyze grammar]

yad yat karoti puruṣas tat tat paśyati hātmanaḥ |
kalyāṇakārī kalyāṇaṃ pāpakārī ca pāpakam || 10 ||
[Analyze grammar]

ātmanā hi kṛte pāpe tv ātmanā kliśyate sadā |
ātmanā tv akṛte pāpe hy ātmanaiva viśudhyate || 11 ||
[Analyze grammar]

aśuddhabuddhiṃ pratyātmaṃ nānyo hy anyaṃ viśodhayet |
abhimathnāti taṃ pāpaṃ vajram aśmamaṇiṃ yathā || 12 ||
[Analyze grammar]

cakṣuṣmān viṣamānī iva vidyamāne parākramet |
paṇḍito jīvaloke'smin pāpāni parivarjayet || 13 ||
[Analyze grammar]

vaṇig vā sabhayaṃ mārgam alpaśāstro mahādhano |
viṣaṃ jīvitakāmo vā pāpāni parivarjayet || 14 ||
[Analyze grammar]

paṇau cāsya vraṇo na syād dhārayet pāṇinā viṣam |
nāvraṇe krāmati viṣaṃ nāsti pāpam akurvataḥ || 15 ||
[Analyze grammar]

sukarāṇi hy asādhūni svātmano hy ahitāni ca |
yad vai hitaṃ ca pathyaṃ ca tad vai paramaduṣkaram || 16 ||
[Analyze grammar]

sukaraṃ sādhunā sādhu sādhu pāpena duṣkaram |
pāpaṃ pāpena sukaraṃ pāpaṃ āryeṇa duṣkaram || 17 ||
[Analyze grammar]

madhuvad manyate bālo yāvat pāpaṃ na pacyate |
yadā tu pacyate pāpam atha duhkhaṃ nigacchati || 18 ||
[Analyze grammar]

pāpo'pi paśyate bhadraṃ yāvat pāpaṃ na pacyate |
yadā tu pacyate pāpam atha pāpāni paśyati || 19 ||
[Analyze grammar]

bhadro'pi paśyate pāpaṃ yāvad bhadraṃ na pacyate |
yadā tu pacyate bhadram atha bhadrāṇi paśyati || 20 ||
[Analyze grammar]

kuryāc cet puruṣaḥ pāpaṃ nainaṃ kuryāt punaḥ punaḥ |
na tatra chandaṃ kurvīta duhkhaṃ pāpasya saṃcayaḥ || 21 ||
[Analyze grammar]

kuryāt tu puruṣaḥ puṇyaṃ kuryāc cainaṃ punaḥ punaḥ |
tatra chandaṃ ca kurvīta sukhaṃ puṇyasya saṃcayaḥ || 22 ||
[Analyze grammar]

abhitvareta kalyāṇe pāpāc cittaṃ nivārayet |
dhandhaṃ hi kurvataḥ puṇyaṃ pāpeṣu ramate manaḥ || 23 ||
[Analyze grammar]

alpakaṃ pi kṛtaṃ pāpaṃ duhkhāya parataḥ sadā |
mahate bhavaty anarthāya viṣaṃ koṣṭhagataṃ yathā || 24 ||
[Analyze grammar]

alpakaṃ pi kṛtaṃ puṇyaṃ paraloke sukhāvaham |
arthāya mahate nityaṃ sasyānām iva saṃcayaḥ || 25 ||
[Analyze grammar]

adaṇḍeṣu hi daṇḍena yo'praduṣṭeṣu duṣyate |
daśānām anyatamaṃ sthānaṃ kṣipram eva nigacchati || 26 ||
[Analyze grammar]

jñātīnāṃ vā vinā bhāvaṃ bhogānāṃ vā parikṣayam |
rājato hy upasargaṃ vāpy abhyākhyānaṃ ca dāruṇam || 27 ||
[Analyze grammar]

vedanāṃ kaṭukāṃ vāpi śarīrasya ca bhedanam |
ābādhaṃ vāpi paruṣaṃ cittakṣepam athāpi vā || 28 ||
[Analyze grammar]

atha vāsyāpy agārāṇi hy agnir dahati sarvathā |
bhedāt kāyasya cāprājño daśamāṃ durgatiṃ vrajet || 29 ||
[Analyze grammar]

pāpe tu kṛte hi nāśvasec cirakṛte dūrakṛte'pi nāśvaset |
rahasi ca kṛte'pi nāśvased asti tasya vipāka iti nāśvaset || 30 ||
[Analyze grammar]

puṇye tu kṛte tv ihāśvasec cirakṛte dūrakṛte'pi cāśvaset |
rahasi ca kṛte'pi cāśvased asti tasya vipāka iti cāśvaset || 31 ||
[Analyze grammar]

pāpe tu kṛte hi śocate cirakṛte dūrakṛte'pi śocate |
rahasi ca kṛte'pi śocatāsti tasya vipāka iti śocate || 32 ||
[Analyze grammar]

puṇye tu kṛte hi nandate cirakṛte dūrakṛte'pi nandate |
rahasi ca kṛte'pi nandatāsti tasya vipāka iti nandate || 33 ||
[Analyze grammar]

iha śocati pretya śocati pāpakarmā hy ubhayatra śocati |
sa hi śocati sa praśocati dṛṣṭvā karma hi kliṣṭaṃ ātmanaḥ || 34 ||
[Analyze grammar]

iha nandati pretya nandati kṛta puṇyo hy ubhayatra nandati |
sa hi nandati sa pramodate dṛṣṭvā karma viśuddhaṃ ātmanaḥ || 35 ||
[Analyze grammar]

pāpe tu kṛte hi śocate cirakṛte dūrakṛte'pi śocate |
rahasi ca kṛte'pi śocate bhūyaḥ śocati durgatiṃ gataḥ || 36 ||
[Analyze grammar]

puṇye tu kṛte hi nandate cirakṛte dūrakṛte'pi nandate |
rahasi ca kṛte'pi nandate bhūyo nandati sadgatiṃ gataḥ || 37 ||
[Analyze grammar]

puṇye tu kṛte hi modate cirakṛte dūrakṛte'pi modate |
rahasi ca kṛte'pi modate bhūyo modati sadgatiṃ gataḥ || 38 ||
[Analyze grammar]

kṛte ca pāpe'py akṛte ca puṇye dharmaṃ samādāya vihāya dharmam |
bibheti mṛtyor iha pāpa karmā bhinnaplavo madhya ivodakasya || 39 ||
[Analyze grammar]

kṛtaṃ ca puṇyaṃ hy akṛtaṃ ca pāpaṃ satāṃ ca dharmaś caritaḥ purāṇaḥ |
bibheti mṛtyor na kadaṃcid eva yathaiva nāvā dṛḍhayā tarantaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Pāpavarga

Cover of edition (1892)

Udanavarga
by W. Woodville Rockhill (1892)

A collection of verses from the Buddhist canon compiled by Dharmatrata being the Northern Buddhist version of Dhammapada.

Like what you read? Consider supporting this website: