Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.402

aṃjanameghasaṃkāśo // tatra nyagrodhe yadṛcchayā puruṣeṇa upayācitaṃ tasya ca upayācanaṃ samṛddhaṃ / tena tasya nyagrodhasya mahāpūjāsatkāraṃ kṛtaṃ / tasya dāni puruṣasya dṛṣṭvānukṛtim āpadyantā aparāpare ca striyo ca tatra nyagrdhe satyopayācanaṃ ti kṛtvā upayācanti sarvāye vārāṇasīye taṃ nyagrodhaṃ satyopayācanāto abhijñāto yo ca tatra nyagrodhe upayācati taṃ tasya upayācanaṃ samṛdhyati /
śubhāye pūrvacarito sti kocid*
ayaṃ ca devapraṇipātam eti /
yadṛcchayā taṃ padam upaneti
evam evam enti kudarśanāni //
vārāṇasyāṃ ca nagare śreṣṭhi āḍhyo mahādhano mahābhogo prabhūtabhogo prabhūtasvāpadeyo prabhūtadhānyakośakoṣṭhāgāro prabhūtajātarūparajatavittopakaraṇo prabhūtahastyaśvājagaveḍako prabhūtadāsīdāsakarmakarapauruṣeyo aputro / tena dāni putrāya bahūni yaṣṭopayācitaśatāni yathā me putro bhaveyāti na ca bhavati // tāye dāni śreṣṭhibhāryāye śrutaṃ varaṇāye nadīye kūle nyagrodho satyopayācanaṃ tatra yo yaṃ yācati tasya taṃ upayācanaṃ samṛdhyati // tāye dāni śreṣṭhibhāryāye tasya śreṣṭhisya ārocitaṃ / āryaputra śrutaṃ me varaṇāye nadīye kūle mahānyagrodho satyopayācano tatra yo yaṃ yācati tasya taṃ samṛdhyati / gacchāma tatra nyagrodhe putram upayācemaḥ //
___śreṣṭhi saparivāro maharddhiye samṛddhiye tahiṃ nyagrodhaṃ gato tahiṃ gatvā tasya nyagrodhasya mahāpūjāsatkāraṃ kṛtvā tāye bhāryāye sārdhaṃ śreṣṭhinā tatra nyagrodhaṃ upayācitaṃ /

Like what you read? Consider supporting this website: