Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.107

śākiyamaṇḍalena sārdhaṃ svakāyāṃ darśanaśālāyāṃ pratyasthāsi // tatra rājā śuddhodano śākyā śākyāyinyaś ca āmantresi // mahantāto pi aiśvaryādhipatyā prabhraṃśitvā kumāro pravrajito / yadi na kumāro pravrajito abhaviṣya so rājā bhave cakravartī cāturdvīpo vijitāvī dhārmiko dharmarājā saptaratnasamanvāgato tasya imāni sapta ratnāni bhavensuḥ / tadyathā / cakraratnaṃ hastiratnaṃ aśvaratnaṃ maṇiratnaṃ strīratnaṃ gṛhapatiratnaṃ pariṇāyakaratnaṃ evaṃ saptaratnaṃ / pūraṃ cāsya putrasahasraṃ bhavet* śūrāṇāṃ vīrāṇāṃ varāṃgarūpiṇāṃ parasainyapramardakānāṃ / so imāni catvāri mahādvīpā sāgaragiriparyantā akhilān akaṇṭakāṃ adaṇḍenāśastreṇa anutpīḍena dharmeṇa vābhinirjitvā adhyāvasiṣya rājāna sahasreṣu ca parivṛto bhaveya teṣām asmākaṃ hastoktaṃ cakravartirājyaṃ abhaviṣyat te vayaṃ kumāreṇa pravrajitena mahantāto aiśvaryādhipatyāto bhraṃśitāḥ //
___atha khalv āyuṣmān udāyī nyagrodhārāmāto vaihāyasam abhyudgamya rājño śuddhodanasya śākyiyamaṇḍalaparivṛtasya purato tālamātraṃ vaihāyasam antarīkṣe asthāsi // adrākṣīd rājā śuddhodanaḥ āyuṣmantaṃ udāyiṃ tālamātraṃ vaihāyasam antarīkṣe tiṣṭhantaṃ dṛṣṭvā ca punaḥ hṛṣṭo tuṣṭo saumanasyajāto utthāyāsanāto ekānsam uttarāsaṃgaṃ kṛtvā yenāyuṣmāṃ uḍāyi tenāṃjaliṃ praṇāmetvā āyuṣmantam udāyiṃ gāthāye adhyabhāṣe //
kutas tvam āgacchasi raktacīvara
kena tvam arthena ihānuprāpto /
kiṃ vātra ākāṃkṣasi tvaṃ uḍāyi
sudullabhaṃ siddhavratāna darśanaṃ // {sudurlabhaṃ}

Like what you read? Consider supporting this website: