Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.470

ca antaḥpurikāhi ca vuccati varṣavarehi ca kāṃcukīyehi ca // sudarśane kiṃ tvaṃ edṛśakāni darśanīyāni ratanabhājanāni sarvaśobhanāni mellitvā anyāni prākṛtakāni gṛhṇāsi // dāny āha // alaṃ me etena etam eva me bhavatu // yan tatra rahasyaṃ tan na kasyaci ācikṣati //
___so dāni rājā kuśo taṭṭakārasya mūle vasitvā arthaṃ nopalabhati / tato nirdhāvitvā suvarṇakāramahattarasya mūle allīno / tatrāpi rāja-āṇattikāye antaḥpurasya arthāye nānāprakārāṇi suvarṇābharaṇāni kriyanti mūrdhāpidhānā pi kriyanti pādāstaraṇāni pi kriyanti suvarṇamālā pi kriyanti kilaṃjakā pi kriyanti veṭhakā pi kriyanti maṇikuṇḍalā pi kriyanti karaṇḍā pi kriyanti mukhaphullakā pi kriyanti bimbā pi kriyanti pārihāryakā pi kriyanti kaṭakā pi kriyanti śroṇibhāṇḍikā pi kriyanti pādāstarakā pi kriyanti nūpurā pi kriyanti pādāṇguliveṭhakā pi kriyanti // so dāni rājā kuśo tādṛśāni suvarṇābharaṇāni karoti udārāṇi kalyāṇāni sukṛtāni suniṣṭhitāni sunirvāyantāni sunirvāntamalakaṣāyāṇi mṛdūni karmaniyāni prabhāsvarāṇi tādṛśāni karoti yathā te suvarṇakārā sarve dṛṣṭvā vismayam āpannāḥ / aho kalyāṇācaryaputro śobhano śilpiko yo imāni edṛśāni suvarṇābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathāsmābhiḥ na kadāci dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśaḥ svaṃ nāmakaṃ saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyetaṃ karman ti // tehi dāni suvarṇakārehi yaṃ kālaṃ

Like what you read? Consider supporting this website: