Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.469

vismayam āpannā // aho kalyāṇācaryaputro śobhano śilpiko yo imāni edṛśāni ratnabhājanāni karoti yāni asmehi na kadācid dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśaḥ svakaṃ nāmakaṃ saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyetaṃ karman ti // dāni rājakyāni suvarṇarūpyamayāni bhājanāni yaṃ kālaṃ sarvāṇi niṣṭhitāni tena taṭṭakāramahattarakena rājño mahendrakasya upanāmitāni // so dāni rājā mahendrako yāni kuśena bhājanāni kṛtāni tāni dṛṣṭvā vismayati / yādṛśānīmāni ratnapratyuptāni bhājanāni kuśalena imāni ācāryeṇa kṛtakāni // so dāni rājā mahendrakaḥ tāni ratnabhājanāni ca varṣavarāṇāṃ kāṃcukīyānāṃ ca haste deti / gacchatha antaḥpuraṃ praveśetha mahādevīye dhītuś ca me sudarśanāye yathābhipretaṃ pūrvaṃ detha paścād aparāṇāṃ devīnām antaḥpurikānāṃ ca // tehi dāni varṣavarehi kāṃcukīyehi ca tāni ratnabhājanāni antaḥpuraṃ praveśitāni mahādevīye upanāmitāni / devi imāni te ratnabhājanāni rājñā preṣitāni devī ca dhītā ca te sudarśanā yathābhipretaṃ pūrvaṃ gṛhṇantu paścād anyāsāṃ devīnāṃ dīṣyati sarvāsāṃ ca antaḥpurikānāṃ // dāni sudarśanā mātāye vuccati bhaginīhi ca antapurikāhi ca varṣavarehi kāṃcukīyehi ca // sudarśane imāni va te ratnabhājanāni pibanabhājanāni pitare preṣitāni tvaṃ tāvad yathābhiprāyaṃ pūrvaṃ gṛhṇatha paścād anyāsāṃ devīnāṃ dīṣyati sarvāsāṃ ca antaḥpurikānāṃ yathābhipretaṃ gṛhṇāhi // dāni sudarśanā yaṃ tatra sarvaśobhanaṃ sukṛtaṃ ca suniṣṭhitaṃ ākāravantaṃ taṃ gṛhṇāmi tti yāvat paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasyaitaṃ karman ti / dāni taṃ mellitvā anyāni prākṛtaśilpikena kṛtakāni gṛhṇāti // dāni sudarśanā tāye mātāye bhaginīhi

Like what you read? Consider supporting this website: