Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.301

bodhisatvasyānubhāvena / mahāsamudrāś ca saṃkṣubdhā abhūṣi bodhisatvasyānubhāvena prajñāyensuḥ // tena khalu punaḥ samayena ayaṃ trisāhasramahāsāhasro lokadhātuḥ śakaṭacakrapramāṇamātrehi jāmbūnadasya suvarṇasya padumehi śatasahasrapadumehi śatasahasrapatrehi nīlavaiḍūryajātehi musāragalvakehi śirigarbhapiṃjalehi sphuṭā abhūṣi aṣṭāpadavinibaddhā mahāntaś ca obhāso prādurbhūtaḥ yena obhāsena mahānirayā bhīṣmā upaśāntā abhūṣi / sarve nairayikā satvā sukhitā abhūṣi / sarve tiryagyonigatāḥ sukhitā abhūṣi / sarve yāmalaukikā satvāḥ sukhitā abhūṣi parasparaṃ maitracittā bodhisatvānubhāvena / mahāntena cobhāsena sarvā trisāhasramahāsāhasrā lokadhātu obhāsitā abhūṣi // tena khalu punaḥ samayena trisāhasramahāsāhasrāye lokadhātuye yāvatakā devendrabhavanā nāgendrabhavanā yakṣendrabhavanā garuḍendrabhavanā te sarve ekobhāsa-ābhāsā abhūṣi // sarvatra bodhisatvasya ātmabhāvatām anuprāptāḥ saṃjānanti // tena khalu punaḥ samayena yāvatakā trisāhasramahāsāhasrāye lokadhātūye devā nāgā yakṣā gandharvā asurā garuḍā kinnarā mahoragā te sarve svakasvakeṣu āsaneṣu na ramensuḥ bodhisatvasyānubhāvena / bodhisatvasya śiriṃ asahantā te sarve yena bodhimaṇḍas tenopasaṃkramensuḥ puṣpamālyagandhacchatrapatākāvādyadhūpanavilepanaparigṛhītā // tena khalu punaḥ samayena asaṃkhyeyehi aprameyehi buddhakṣetrehi abhikrāntakāntā bodhisatvāḥ devatāveṣam abhinirmiṇitvā upari antarīkṣe pratiṣṭhensuḥ divya-utpalapadumapuṇḍarīkaparigṛhītā // tena khalu punaḥ samayena ayaṃ trisāhasramahāsāhasro lokadhātuḥ śakaṭacakrapramāṇehi

Like what you read? Consider supporting this website: