Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.300

yasyāyaṃ vijite sthito bodhisatvo adya atulyāṃ prāpsyati bodhim agrāṃ //
bhuṃjitvā bhaktaṃ mama krakucchando vrajet svayaṃbhū drumaṃ pādapendraṃ /
prabhāsayanto daśa diśā samantā jāmbunadasya yatha suvarṇayūpo //
konākanāmo mahadakṣiṇīyaḥ bhuṃjitva bhaktaṃ vraji bodhimaṇḍaṃ /
adīnacitto acalo asaṃpravedhi yasyāsi kāyo sphuṭo lakṣaṇehi //
yasyāsi nāmaṃ tada kāśyapo pi jāmbūnadasamanibhavigrahasya /
bhuṃjitva bhaktaṃ mama vidu satvasāraḥ vrajet svayaṃbhū drumavaraṃ pādapendraṃ //
ye bhadrakalpe atuliya dakṣiṇeyā bheṣyanti dhīrā hatarajaniṣkileśā /
pūjeṣyi sarvā atuliyabodhihetoḥ na mahya kāṃkṣā anyā hi asti kiṃcit* //
ye antarīkṣe iha devaputrāḥ te candanenokire bodhisatvaṃ /
vācāṃ bhāṣe muditavegajātā senāpater duhitā labdhalābhā //
pūrvenivāsaṃ smaresi sujātā premnaṃ janetva śubhaṃ bodhisatve /
buddhāna koṭinayutā sahasrā bhukvā bhuktaṃ mama gatā bodhimūlaṃ //
atha khalu bodhisatvo yena nairaṃjanā tenopasaṃkramitvā muhūrtaṃ asthāsi / samehi pādatalehi dharaṇīṃ prakampesi // atha khalu tasmiṃ samaye mahāntaḥ pṛthivīcālo abhūṣi bhīṣaṇo saromaharṣaṇo yena pṛthivīcālena iyaṃ trisāhasramahāsāhasrā lokadhātu samā abhūṣi pāṇitalajātā sumeruś ca parvatarājā cakravāḍamahācakravāḍā ca parvatā nimindharo yugandharo iṣāndharo ca parvatā khadirakāśvakarṇo vinatako sudarśano ca sapta parvatā dvīpāntarikā tathānye kālaparvatā pṛthivyāṃ osannā abhūṣi

Like what you read? Consider supporting this website: