Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.302

jāmbūnadasuvarṇapadumehi śtasahasrehi nīlavaiḍūryanāḍīhi ayutaśo keśarehi [śirīṣagarbhapaṃjarehi bhūmitalam upādāya yāvad bhavāgraṃ sphuṭam abhūṣi āgantukehi keśarakehi] śirīṣagarbhapaṃjarehi bhūmitalam upādāya yāvad bhavāgraṃ sphuṭaṃ abhūṣi āgantukehi bodhisatvehi devanāgayakṣehi ca asuragaruḍakinnaramahoragehi ca //
___atha khalu bodhisatvo mahato devagaṇasya purato nairaṃjanāṃ nadīṃ uttīrṇo // tena khalu punaḥ samayena nairaṃjanāye nadīye aśīti cchatrakoṭīyo jāmbūnadasuvarṇānāṃ chatrāṇāṃ prādurbhūtā bodhisatvasya upari sthihensuḥ aśīti cchatrakoṭīyo rūpyamayānāṃ aśīti cchatrakoṭīyo asmagarbhamayānāṃ aśīti cchatrakoṭīyo hastigarbhamayānāṃ aśīti cchatrakoṭīyo lohitakāmayānāṃ aśīti cchatrakoṭīyo maṇimayānāṃ prādurbhūtā bodhisatvasya upari sthihensuḥ / aśīti ca nāgakoṭīyo ekamekaś ca nāgo aśītināgakoṭiparivāro lohitamuktāpuṣpaparigṛhītā yena bodhisatvas tenopasaṃkramitvā bodhisatvaṃ pūjayensuḥ purimakena puṇyopacayena //
___atha khalu kālo nāgarājā svajanaparivāraḥ svakāto bhavanāto abhyudgamitvā yena bodhisatvas tenopasaṃkramitvā bodhisatvasya pādāṃ śirasā vanditvā bodhisatvaṃ prāṃjalīkṛto prekṣamāṇo gāthābhir adhyabhāṣe //
bodhiṃ paryeṣamāṇo yaṃ bodhisatvo visārado /
nairaṃjanāṃ caritvāna bodhimūlam upāgame //
nānādvijasaṃgharutaṃ varapādapamaṇḍitaṃ /
varapuṣpaphalopetaṃ trisāhasrāya yāvatā //
yatra te lokapradyotā āgatā bodhi prāpuṇe /
krakucchando konākamuni kāśyapo ca mahāmuni //

Like what you read? Consider supporting this website: