Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.121

gayāśīrṣe parvate viharantasya tisro upamā pratibhāyensuḥ pūrve aśrutā caiva aśrutapūrvā ca avijñātā caivāvijñātapūrvā ca / katamā tisro // ye hi kecid bhavanto śramaṇā brāhmaṇā kāmehi avyapakṛṣṭakāyā viharanti avyapakṛṣṭacittā ye pi ceme kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṃ bhavanti aprativinītā kiṃcāpime bhavanto śramaṇā brāhmaṇā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukān te vedanāṃ vedayanti // atha khalu abhavyā eva te uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye // sayyathāpi nāma iha puruṣo āgacche jyoti-arthiko jyotigaveṣī jyotiṃ paryeṣamāṇo so ārdre kāṣṭhe sasnehi ārdrāye uttarāraṇīye antodake abhimanthanto abhavyā tejasya abhinirvartanāye jyotisya pradurkarmāya evam eva bhavanto śramaṇā brāhmaṇā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayanti // atha khalu abhavyā eva te uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye // ayaṃ khalu me bhikṣavaḥ gayāśīrṣe parvate viharantasya prathamā upamā pratibhāti pūrve aśrutā caiva aśrutapūrvā ca avijñātā caiva avijñātapūrvā ca //
___tasya me bhikṣavaḥ etad abhūṣi // ye hi kecid bhavanto śramaṇā brāhmaṇā kāmehi vyapakṛṣṭakāyā viharanti avyapakṛṣṭacittā evam ime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṃ bhavanti aprativinītā kiṃ cāpi te

Like what you read? Consider supporting this website: