Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.122

bhavanto śramaṇā brāhmaṇā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanā vedayanti // atha khalu abhavyā evan te uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye / sayyathāpi nāma iha puruṣo āgaccheyā jyotyartho jyotigaveṣī jyoti paryeṣamāṇo so ārdre kāṣṭhe sasnehe ārdrāye uttarāraṇīye sthale pi abhimanthanto abhavyā tejasya abhinirvartanāye jyotiprāduḥkarmāye evam eva ye hi keci śramaṇā brāhmaṇā kāmehi vyapakṛṣṭakāyā viharanti avyapakṛṣṭacittā ye pi cime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṃ bhavanti aprativinītā kiṃcāpi te bhavanto śramaṇā brāhmaṇā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayanti // atha khalu abhavyā evaṃ uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye // ayaṃ khalu bhikṣavo gayāśīrṣe parvate viharantasya dvitīyā upamā pratibhāye pūrve aśrutā caiva aśrutapūrvā ca avijñātā ca avijñātapūrvā ca //
___tasya me bhikṣavaḥ etad abhuṣi // ye kecid bhavanto śramaṇā brāhmaṇā kāmehi vyapakṛṣṭakāyā viharanti vyapakṛṣṭacittā ye pi cime kāmavitarkā kāmasnehā kāmaparidāghā kāmādhyavasānā te pi sānaṃ bhavanti prativinītā kiṃ cāpi te bhavanto śramaṇā brāhmaṇā ātmopakramikāṃ śarīropatāpikāṃ duḥkhāṃ tīvrāṃ kharāṃ kaṭukāṃ vedanāṃ vedayanti // atha khalu bhavyā evan te uttarimanuṣyadharmasya jñānāye darśanāye saṃbodhāye // sayyathāpi nāma iha puruṣo āgacche jyotyarthiko jyotigaveṣī

Like what you read? Consider supporting this website: