Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.117

tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo vicitrā kuthāṃ upasthāpayet* siṃhacarmaparivārāṇāṃ vyāghracarmaparicārāṇāṃ dvīpicarmaparivārāṇāṃ pāṇḍukambalapraticchannānāṃ sanandighoṣāṇāṃ vaijayantikānāṃ mamaiva krīḍārthaṃ ratyarthaṃ pravicāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo niryāntasya chatraṃ dhārāpayet* kumārasya kāyaṃ ātapo rajo śukro paridahe mama eva krīḍārthaṃ ratyarthaṃ pravicāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya caturdiśam udyānāni kārāpayet* mama eva krīḍārthaṃ ratyarthaṃ pravicāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo tehi udyānehi caturdiśaṃ puṣkariṇīṃ kārāpayet* utpalapadumanalinīsaugandhikapracchannāṃ mama eva krīḍārthaṃ ratyarthaṃ pravicāraṇārthaṃ // sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya pitā śākyo tehi udyānehi caturdiśaṃ prāsādāṃ kārāpaye uccāṃ mahantāṃ pragṛhītāṃ mama eva krīḍārthaṃ ratyarthaṃ pravicāraṇārthaṃ //
___sukumāro haṃ bhikṣavaḥ paramasukumāro / tasya me bhikṣavaḥ sukumārasya paramasukumārasya etad abhūṣi // saṃbādho punar ayaṃ gṛhavāso abhyavakāśaṃ pravrajyā tu / na śakyaṃ agāram adhyāvasatā ekāntasaṃlikhitaṃ ekāntānavadyaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ carituṃ yaṃ nūnāhaṃ agārasyānagāriyaṃ pravrajeyaṃ // sa khalv ahaṃ bhikṣavaḥ akāmakānāṃ mātāpitṝṇāṃ aśrukaṇṭhānāṃ rudanmukhāṇāṃ alūhaṃ gṛhavāsaṃ hastoktaṃ cakravartirājyam apahāya agārasyānagāriyaṃ pravrajito punas samāno yena vaiśālī nagarī tadavasāri tadanuprāpto //

Like what you read? Consider supporting this website: