Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.118

// tena khalu punaḥ samayena vaiśālyāṃ mahānagaryāṃ ārāḍo kālāmo prativasati trayāṇāṃ śrāvakaśatānāṃ satkṛto gurukṛto mānito arcito / so jinaśrāvakāṇāṃ āśaṃkitavyasahavratāyai dharmaṃ deśayati / so jinaśrāvakāṇām evam āha / paśyatha paśyatha prajahatha prajahatha // te pi taṃ śrāvakā evam āhansuḥ // paśyāmaḥ paśyāmaḥ prajahāmaḥ prajahāmaḥ vayaṃ cānye ca // tasya me bhikṣavo etad abhūṣi // yaṃ nūnāhaṃ ārāḍe brahmacaryaṃ careyaṃ // sa khalv ahaṃ bhikṣavaḥ yena ārāḍo kālāmo tenopasaṃkramitvā ādāṭaṃ kālāmam etad avocat* // iccheyam ahaṃ bhagavato ārāḍasya brahmacaryaṃ carituṃ // evam ukte bhikṣavaḥ ārāḍo kālāmo etad avocat* // cara bho gautama tathārūpo ayaṃ dharmavinayo yatra śrāddho kulaputro brahmacaryaṃ care caraṃ ca punaḥ ārādhayet kuśalāṃ dharmāṃ // tasya me bhikṣavaḥ etad abhūṣi // mahyaṃ pi khalu asti cchando asti balaṃ asti vīryaṃ yaṃ nūnāhaṃ etasyaiva dharmasya prāptaye sākṣātkriyāyai / eko pramatto ātāpī prahitātmo vyapakṛṣṭo viharanto nacirasyaivaṃ dharmaṃ adhigami sākṣākari // sa khalv ahaṃ bhikṣavaḥ yena ārāḍo kālāmo tenopasaṃkramitvā ārāḍaṃ kālāmam etad avocat* // ettako yaṃ bhagavatā ārāḍena dharmo adhigato sākṣātkṛtaḥ deśito prajñapto // evam ukte bhikṣavaḥ ārāḍo kālāmo etad avocat* // evam etaṃ gautama ettako yaṃ mayā dharmo adhigato sākṣātkṛtaḥ deśito prajñaptaḥ // evam ukte haṃ bhikṣavaḥ ārāḍaṃ kālāmam etad avocat* // tena hi bho ārāḍa mayāpy ayaṃ dharmo adhigato sākṣātkṛto // evam ukte me bhikṣavaḥ ārāḍo kālāmo etad avocat* // tena bho gautama

Like what you read? Consider supporting this website: