Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.14

kukṣiṃ prabhāsayantaṃ kanakavapuṃ pravaralakṣaṇasamaṅgiṃ /
dhāremi cakravartiṃ varapuruṣaṃ rājaśārdūlaṃ //
devā nabhe bhagavato ghoṣam udīrayensuḥ // buddho bhaviṣyati na rājā cakravartī // mahābrahmā gāthāṃ bhāṣati //
gajaṃ ratnaśreṣṭhaṃ madanabalavegāpanayanaṃ
pradīpaṃ lokasya tamatimiramohāpanayanaṃ /
guṇānāṃ koṣaṃ tvaṃ aparimitaratnākaradharaṃ
dharesi rājarṣiṃ apratihatacakraṃ samaruciṃ //
devī āha //
yathā mama na rāgadoṣā prasahanti narendragarbham upalabhya /
niḥsaṃśayaṃ bhaviṣyati samaruci yatha niścarati vācā //
bodhisatve khalu punar mātuḥ kukṣigate mātu sukhaṃ gacchati pi tiṣṭhati pi sukhaṃ niṣīdati pi śayyāṃ kalpayati bodhisatvasyaiva tejena // bodhisatve khalu punaḥ mātuḥ kukṣigate bodhisatvamātuḥ kāye śastraṃ na krāmati // na viṣaṃ nāgni na aśanī prasahati bodhisatvasyaiva tejena // bodhisatve khalu puna mātuḥ kukṣigate bodhisatvamātaraṃ devakanyā divyehi ucchādanaparimardanapariśeṣehi parijāgaranti bodhisatvasyaiva tejena // bodhisatve khalu punar mātuḥ kukṣigate bodhisatvamātā divyavastrasaṃvṛtaśarīrā bhavati divyābharaṇadhāriṇī bodhisatvasyaiva tejena // bodhisatve khalu punaḥ mātuḥ kukṣigate mātā lābhinī bhavati divyānāṃ gandhānāṃ divyānāṃ mālyānāṃ divyānāṃ vilepānāṃ divyānām ojānāṃ bodhisatvasyaiva tejena // bodhisatve khalu punar mahāmaudgalyāyana

Like what you read? Consider supporting this website: