Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.15

mātuḥ kukṣigate bodhisatvamātuḥ khalu punaḥ yo asyā abhyantaraparivāro so se atīva śrotavyaṃ śraddhātavyaṃ manyanti bodhisatvasyaiva tejena // kiṃkaraṇīyakapratisaṃyuktehi nimantrenti bodhisatvasyaiva tejena // bodhisatve khalu punar mātuḥ kukṣigate bodhisatvamātaraṃ bodhisatvo paśyati // bodhisatve khalu punar mātuḥ kukṣigate bodhisatvamātur na kocid uparimena gacchati antaso pakṣī pi / alpābādhā bhavati alpātaṅkā / samāye vipākanīyagrahaṇīye samanvāgatā / nāpy atiśītāye nāpy ati-uṣṇāye ṛtupariṇāmāye bodhisatvasyaiva tejena // bodhisatve khalu punar mātuḥ kukṣigate bodhisatvamātā lābhinī bhavati praṇītānāṃ khādanīyabhojanīyānāṃ agrarasānāṃ uttamarasānāṃ adhigatarasānāṃ pratyagrarasānāṃ bodhisatvasyaiva tejena // bodhisatve khalu punar mātuḥ kukṣigate bodhisatvamātā vigatarāgā bhavati akhaṇḍam acchidram aśabalam akalmāṣaṃ pariśuddhaṃ paripūrṇaṃ brahmacaryaṃ carati / manasāpi tāye pramadottamāye rāgo na utpadyati sarvapuruṣehi antamasato rājñāpi śuddhodanena bodhisatvasyaiva tejena // bodhisatve khalu puna mātuḥ kukṣigate bodhisatvamātā paṃca śikṣāpadāni samādāya vartati tāni ca sapūrvasamādinnāni bhavanti bodhisatvasyaiva tejena // bodhisatve khalu punar mātuḥ kukṣigate yavattā nāgarājāno nāgādhipatayo aṇḍajā jarāyujā saṃsvedajā aupapādukā te sarve niveśanam upasaṃkramitvā divyāni candanacūrṇāni divyāni tamālapatracūrṇāni prakiranti agurucūrṇāni prakiranti divyāni keśaracūrṇāni prakiranti divyāni kusumāni prakiranti / samāptāye ca naṃ arcanāye arcayanti paripūrṇāye ca naṃ arcanāye arcayensuḥ // te divyāni candanacūrṇāni ca prakiritvā divyāni agurucūrṇāni prakiranti divyāni ca keśaracūrṇāni divyāni ca tamālacūrṇāni prakiranti // divyāni muktakusumāni prakiritvā samāptāye ca naṃ

Like what you read? Consider supporting this website: