Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.198

ca / amohagāmi ca / abhayagāmi ca / avadyabhīru ca / sthūlabhikṣaṃ ca / puruṣakāramatiṃ ca / dṛḍhavikramaṇaṃ ca / cetiyapūjakaṃ ca / devapūjakaṃ ca / pūrvapitṛpūjakaṃ ca / kriyādhimuktaṃ ca / tyāgādhimuktaṃ ca / vratādhimuktaṃ ca / labdhapūrvāparaṃ ca / abhidevaghoṣaghuṣṭaṃ ca / kulajyeṣṭhaṃ ca / kulaśreṣṭhaṃ ca / kulapravaraṃ ca / kulavaśiprāptaṃ ca / maheśākhyaṃ ca / mahāparivāraṃ ca / aśramaparivāraṃ ca / anuraktaparivāraṃ ca / abhedyaparivarañ ca / mātṛjñaṃ ca / pitṛjnaṃ ca / śrāmaṇyaṃ ca / brāhmaṇyaṃ ca / kulajyeṣṭhāpacāyakaṃ ca / prabhūtadhanadhānyaṃ ca / prabhūtakośakoṣṭhāgāraṃ ca / prabhūtahastyaśvagaveḍakaṃ ca / prabhūtadāsīdāsakarmakarapauruṣeyaṃ ca / duṣpradharṣaṃ ca tat kulaṃ bhavati parehi pratyarthakehi pratyamitrehi // yasmiṃ kule mahāmaudgalyāyana bodhisatvā jāyanti tat kulaṃ imehi ṣaṣṭīhi aṃgehi samanvāgataṃ bhavati // ye te satvā kulasaṃpannā bhavanti evaṃrūpā satvā mahākaruṇāṃ pratilabhanti //
___atha mahāmaudgalyāyana bodhisatvo cyavanakāle mahāsaṃvidhānaṃ karoti // devaputrasahasrāṇi devaputreṇa uktā // ṣoḍaśahi mahājanapadehi madhyadeśehi upapadyatha kṣatriyamahāśāleṣu ca kuleṣu gṛhapatimahāśāleṣu kuleṣu ca rājakuleṣu ca rājāmātyakuleṣu ca / yuṣmehi vinītehi mahājanakāyo vinayaṃ āgamiṣyati //
___bodhisatvo cyavanakāle avalokayati kahim upapadyāmi // ayaṃ arcimo rājā katapuṇyo maheśākhyo ca cakravartī caturdvīpādhipatiḥ eṣo mama pitā yogyo // mātaram

Like what you read? Consider supporting this website: