Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.197

śuddhāvāsā devā pratyekabuddhānām ārocayanti // bodhisatvo cyaviṣyati riṃcatha buddhakṣetraṃ //
tuṣitabhavanād atiyaśo cyaviṣyati anantajñātadarśāvī /
riṃcatha buddhakṣetraṃ . . . . varalakṣaṇadharasya //
te śrutva buddhaśabdaṃ pratyekajināḥ maheśvaravarāṇāṃ /
nirvāṃsu muktacittā svayaṃbhuno cittavaśavartī //
dvādaśehi mahāmaudgalyāyana varśehi dīpaṃkaro bodhisatvo tuṣitabhavanāto cyaviṣyati śuddhāvāsā devā brāhmaṇaveṣaṃ nirmiṇitvā mantrāṃś ca vedāṃś ca dvātriṃśac ca mahāpuruṣalakṣaṇāni brāhmanānāṃ vācenti yathā bodhisatve ihāgate vyākarensuḥ //
___atha khalu mahāmaudgalyāyana bodhisatvo cyavanakāle tuṣitabhavanāto catvāri mahāvilokitāni vilokayati / tadyathā kālavilokitaṃ deśavilokitaṃ dvīpavilokitaṃ kulavilokitaṃ // dvihi kulehi mahāmaudgalyāyana bodhisatvā jāyanti kṣatriyakule brāhmaṇakule // yasmiṃ kule mahāmaudgalyāyana bodhisatvā jāyanti taṃ kulaṃ ṣaṣṭīhi aṅgehi samanvāgataṃ bhavati // katamehi ṣaṣṭīhi aṅgehi samanvāgataṃ bhavati // abhijñātaṃ ca mahāmaudgalyāyana taṃ kulaṃ bhavati / parijñātaṃ ca taṃ kulaṃ bhavati / akṣudrāvakāśaṃ ca taṃ kulaṃ bhavati / jātisampannaṃ ca bhavati / gotrasampannaṃ ca pūrvapuruṣayugasampannaṃ ca / abhijñātapūrvayugasampannaṃ ca / maheśākhyapūrvayugasampannaṃ ca / bahustrīkaṃ ca / bahupuruṣaṃ ca / alolaṃ ca / alubdhaṃ ca / abhītaṃ ca / adīnaṃ ca / prajñāvantaṃ ca / śīlavantaṃ ca / svāpateyam aprekṣamāṇaṃ ca / taṃ kulaṃ bhogāṃ ca bhuṃjati / dṛḍhamitraṃ ca taṃ kulaṃ bhavati / kṛtajñaṃ ca / vidhijñaṃ ca / acchandagāmi ca / adoṣagāmi

Like what you read? Consider supporting this website: