Mahavastu [sanskrit verse and prose]
177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814
The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).
Section 1.7
pradhāvanti na caivaṃ kālaṃ karonti karmopastabdhatvāt* // kukkulāto muktāḥ kuṇapaṃ avagāhanti / tatra kṛṣṇehi prāṇakehi ayomukhehi khajjanti na caivaṃ kālaṃ karonti karmopastabdhatvāt* // kuṇapāto muktā narakotsadā drumāṇi ramaṇīyāni ca vanaprāntāni paśyanti tena sukhārthino tāni vanaprāntāni dhāvanti / tatrāpi sānaṃ kulalā ca gṛdhrā ca kākolūkā ca ayomukhā ārdravṛkṣe vā varjayitvā mānsāni khādanti yaṃ teṣām asthīni avaśeṣāṇi bhūyo pi mānsacchavi mānsaśoṇitam upajāyati na caivaṃ kālaṃ kurvanti karmopastabdhatvāt* // te teṣāṃ pakṣiṇāṃ bhītā alene lenasaṃjñino asipatravanaṃ narakakumbhaṃ ca praviśanti // tatrāpi saṃpraviṣṭānāṃ vātāni upavāyanti yais tāni asipatrāni patanti tīkṣṇāni / teṣāṃ satvānāṃ gātraṇi pratyāhanyanti naivaṃ sānaṃ kaścit kāye pradeśo yo akṣato bhavati antamasato bālāgrakoṭiniṣkramamātro pi na caivaṃ kālaṃ karonti karmopastabdhatvāt* // te kṣatā ca śayānā rudhiramrakṣitaśarīrā vaitaraṇīṃ nadīṃ avagāhanti satvā kaṭhināṃ kṣāranadīṃ yāva sānaṃ ślakṣṇitāni aṃgāni pratividhyanti na caivaṃ kālaṃ karonti karmopastabdhatvāt* // tato'pi sānaṃ narakapālā āyasehi aṅkuśehi uddharetvā nadītīre ādīptāye bhūmiye saṃprajvalitasatejobhūtāye