Karunapundarika-sutra [sanskrit]

31,638 words

The Sanskrit edition of the ### (lit. “the sutra of the lotus of compassion”) is an ancient Mahayana scripture devoted to Buddha Padmottara, possibly dated to as early as the 3rd century A.D. The Karunapundarika-sutra praises Shakyamuni’s compassionate activities in the Kaliyuga (the degenerate period). Alternative titles: Karuṇāpuṇḍarīkasūtra (करुणापुण्डरीकसूत्र), Karuṇāpuṇḍarīka sūtra (करुणापुण्डरीक सूत्र, Karunapundarika-sutra).

Section 200-202

atha khalu kulaputra samudrareṇurbrāhmaṇaścaturthaṃ vimalavaiśāyanaṃ māṇavakaṃ saṃcodayāṃ āsa / atha khalu kulaputra vimalavaiśāyano māṇavako ratnagarbhasya tathāgatasya purataḥ sthitvāha - "evamevāhamasmin bhadrake kalpe bodhimākāṅkṣāmi, na ca kevalamevaṃrūpaṃ kaliyuge / yathā kāśyapasya tathāgatasya parinirvṛtasya daśavarṣasahasrikāyāṃ prajāyāṃ dānadamaparikṣīṇāśayānāṃ sattvānāṃ saptadhanavirahitānāṃ akalyāṇamitre śāstṛsaṃjñāpratipannacittā bhavanti, anarthikāstribhiḥ puṇyakriyāvastubhirbhavanti, virahitāstribhiḥ sucaritairudyuktāstriṣu duṣcariteṣu kleśāndhakāravyākulacittā bhavanti, anarthikāstribhiryānairna śakyaṃ tatkālaṃ kenacidbodhicaryāṃ niṣpādayituṃ / kiṃ punarvarṣasahasrikāyāṃ; yāvatte (KpSū 201) sattvā varṣaśatāyuṣkā bhavanti, tatkālaṃ sattvānāṃ kuśalamūlasya nāsti nāma, kiṃ punaḥ kuśalamūlacaryā; tāvat pañcakaṣāye loke hāyamānā daśavarṣāyuṣkā bhavanti, śastrāntarakalpe pratyupasthite tatkālamahaṃ devebhyo'vatīrya sattvān paritrāyeyaṃ, akuśalaṃ riñcitvā kuśale niyojayeyaṃ, yāvaddaśasu kuśaleṣu karmapatheṣu sattvān pratiṣṭhāpayeyaṃ, kleśāṃśca sattvānāṃ kuśalebhiḥ karmapathebhiḥ pariśodhayeyaṃ, pañcakaṣāyaṃ ca parihāyeyaṃ / yāvadaśītivarṣasahasrikāyāṃ prajāyāṃ ahamanuttarāṃ samyaksaṃbodhimabhisaṃbudhyeyaṃ, mandarāgadveṣamohānāṃ avidyerṣyāmatsariṇāṃ sattvānāṃ dharmaṃ deśayeyaṃ, triṣu ca yāneṣu saṃniyojayeyaṃ / yadi me bhagavannevaṃrūpā āśā paripūryeta vyākarotu māṃ bhadanta bhagavannanuttarāyāṃ samyaksaṃbodhau / yadāhaṃ bhadanta bhagavannevaṃrūpaṃ vyākaraṇaṃ na lapsyāmi, na śrāvakabhūmiṃ prārthayāmi na ca pratyekabuddhabhūmiṃ yena yānena śīghraṃ saṃsārādvimucyāmi" /
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: