Yuktidipika [sanskrit]

29,048 words | ISBN-10: 8120841751 | ISBN-13: 9788120841758

The Sanskrit edition of the Yuktidipika—a commentary on Samkhyakarika by Ishvarakrishna. The Yuktidipika is famous for being the longest commentary possibly authored by Rajan or Rajana in the 8th century A.D. The text discusses critical points of doctrine and debates them with other schools. Original titles: Yuktidīpikā (युक्तिदीपिका), Īśvarakṛṣṇa Sāṃkhyakārikā (ईश्वरकृष्ण सांख्यकारिका)

Kārikā 57

āha, tadanupapattirācetanyāt / ihācetanānāṃ ghaṭādīnāmuddiśya pravṛttiradṛṣṭā / cediyamacetanā prakṛtirasyā apyuddiśya puruṣārthaṃ pravṛttirnopapadyate / bhavati ceccaitanyaṃ tarhi prāptamasyā / tatra yaduktaṃ pratipuruṣavimokṣārtha prakṛteḥ pravṛttiriti etadayuktamiti /
ucyate- na, dṛṣṭāntopapatteḥ /

vatsavivṛddhinimittaṃ kṣīrasya yathā pravṛttirajñasya /
puruṣavimokṣanimittaṃ tathā pravṛttiḥ pradhānasya // ISk_57 //

yathā kṣīramacetanaṃ vatsavivṛddhimuddiśya pravartate, evaṃ pradhānamapi puruṣavimokṣamuddiśya pravartate / na cāsya caitanyaṃ syāt / sādhyatvādayuktamiti cet syānmatam, sādhyametat kiṃ kṣīrasyoddiśya vatsavivṛddhiṃ pravṛttiḥ, atha neti ? tasmādudāharaṇaṃ sādhyatvādayuktamiti / etaccāyuktam / kasmāt ? tadabhāve'bhāvāt tadbhāve ca bhāvāt / yatra nāsti vatsavivṛddhistatra na kṣīrasya pravṛttirupalabdhā / yatrāsti tatropalabdhā / yadyasmin sati bhavati tasya tadarthā pravṛttirdṛṣṭā / tadyathā ghaṭe kumbhakārasya / sa cāyamīdṛśo'smākamuddeśo'bhipretaḥ yaduta tādarthyam / tasmānnāstyudāharaṇasādhyatvamiti /
asadbhāvābhidhānātsatkāryavirodha iti cenna, vyaktiparyāyatvāt / vyaktiparyāyo hi taditi śāstralokaprāmāṇyāt / śāstraṃ tāvat sattāmātro mahān vyaktimātra ityarthaḥ / loke'pi nāstyasminkūpe salilamityucyate / na kvacidapi kūpe salilaṃ nāstyabhivyaktaṃ na tad bhavati / tasmānna satkāryavirodhaḥ /
adṛṣṭapreraṇatvādasiddhiriti cedatha matam / dharmādharmapreritaṃ kṣīraṃ pravartate na vatsavivṛddhyarthamiti, tadapyayuktam / kasmāt ? doṣasāmyāt / dharmādharmāvacetanau vivṛddhikāle kṣīraṃ pravartayatastadavasāne ca nivartayataḥ / tasamāditthamapi parikalpyamāne samāno doṣaḥ / īśvarapreraṇāditi cet syānmatam īśvarastatra kṣīraṃ pravartayate vatsārthaṃ, na svayamiti / tadayuktam / kasmāt ? pratiṣedhāt / prākpratiṣiddhamīśvarakarma / tasmādidamapyayuktam / evaṃ cedavasthito dṛṣṭāntaḥ / vārṣagaṇānāṃ tu yathā strīpuṃśarīrāṇāmacetanānāmuddiśyetaretaraṃ pravṛttistathā pradhānasyetyayaṃ dṛṣṭāntaḥ /
āha, kathamavagamyate tādarthyādutpannena vyaktena puruṣasya sambandho na punaḥ sānnidhyamātrāt, bhikṣuvaditi ?
ucyate- na, anapavargaprasaṃgāt / sānnidhyamātrātpuruṣopabhogamabhyupagacchato nāpavargaprasaṃgaḥ syānnityasānnidhyāt / tasmādayuktametat /
apravartayitāraṃ prati kāryakāraṇānāṃ pravṛttirayukteti cet syānmatam- apravartayitā kṛṣṇādīnāṃ bhikṣurato na teṣāmapi taṃ prati pravṛttiḥ / evamapravartayitā kāryakaraṇānāṃ puruṣaḥ / tasmātteṣāmapi taṃ prati pravṛttirayuktetyetadapyata evānaikāntikam / vatso hi kṣīrasyāpravartayitātha ca taṃ prati tasya pravṛttiḥ / tasmādyuktametapuruṣavimokṣārthā prakṛtteḥ pravṛttirna caitanyaprasaṃga iti // 57 //

Like what you read? Consider supporting this website: