Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXI

śrīvasiṣṭha uvāca |
atha teṣvarṇavataṭeṣvete bhūmau vipaścitaḥ |
upaviśyaitadakhilaṃ cakrū rājyaprayojanam || 1 ||
[Analyze grammar]

tadā tatraiva te vāsabhūmiṃ kṛtvā yathākramam |
tasthurmaṇḍalamaryādāṃ sthāpayāmāsurakṣatām || 2 ||
[Analyze grammar]

atha varṇayituṃ śrīmāṃstatpratāpamivāgamat |
saṃpraviśya samudrāntaranyalokāntaraṃ raviḥ || 3 ||
[Analyze grammar]

āyayau yāminīśyāmā meghalekheva tānavam |
saṃpāditāharvyāpārāstasthuḥ svaśayaneṣu te || 4 ||
[Analyze grammar]

āsamudraṃ nadīvāhā iva dūrādupāgatāḥ |
idaṃ saṃpādayāmāsurvismayākulacetasaḥ || 5 ||
[Analyze grammar]

aho nu dūramadhvānaṃ prāptā vayamayatnataḥ |
prabhāvāddevadevasya vahnerdivyaiḥ svavāhanaiḥ || 6 ||
[Analyze grammar]

kiyatī syātpravistīrṇā dṛśyaśrīriyamātatā |
itaḥ samudrastadanu dvīpabhūrambudhiḥ prabhuḥ || 7 ||
[Analyze grammar]

ito dvīpaṃ tato'mbhodhiḥ kimante syāttato'pi ca |
kiyatī kīdṛśī vā syānmāyeyaṃ cetyarūpiṇī || 8 ||
[Analyze grammar]

tatprārthayāmahe devaṃ hutāśaṃ tadvarādimāḥ |
prekṣāmahe diśaḥ sarvā āparyantamakhedinaḥ || 9 ||
[Analyze grammar]

iti saṃcintya te sarve yathāsthānamavasthitāḥ |
samamevāhvayāmāsurbhagavantaṃ hutāśanam || 10 ||
[Analyze grammar]

babhūva bhagavāneṣāmatha dṛśyo hutāśanaḥ |
ākāravānvaraṃ putrāḥ pragṛhṇītetyuvāca ha || 11 ||
[Analyze grammar]

vipaścita ūcuḥ |
pañcabhūtātmakasyāsya dṛśyasyāntaṃ sureśvara |
dehena mantradehena tadante manasāpi ca || 12 ||
[Analyze grammar]

yāvatsaṃvedanaṃ yāvatsaṃbhavaṃ yāvadātmakam |
paśyema iti no deva dīyatāmuttamo varaḥ || 13 ||
[Analyze grammar]

āsiddhagamyamadhvānaṃ paśyema vapuṣā vayam |
tadante manasaivātha dṛśyaṃ paśyema bho prabho || 14 ||
[Analyze grammar]

āsiddhagamyamadhvānaṃ mṛtyurasmākamastu mā |
adhvanyasaṃbhavaddehe mana eva prayātu naḥ || 15 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
athaivamastviti procya pāvakaḥ sahasāgamat |
kṣaṇādaurvatayā yātuṃ samudra iva satvaraḥ || 16 ||
[Analyze grammar]

agnirjagāmātha samājagāma niśā vilambyātha jagāma sāpi |
samājagāmāpi ravirjagāma teṣāṃ ca dhīrārṇavalaṅghanehā || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: