Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CX

śrīvasiṣṭha uvāca |
puropakaṇṭhasaṃprāptaiścaturdikkaṃ sahāribhiḥ |
etasminnantare tatra pravṛttaṃ dāruṇaṃ raṇam || 1 ||
[Analyze grammar]

luṇṭhitagrāmanagaraṃ prajākulamahākulam |
agnidāhajvaladdehaṃ dhūmābhrapaṭalāvṛtam || 2 ||
[Analyze grammar]

śarajālamahādhūmacchannārkavilasattamaḥ |
kṣipradṛṣṭaravi kṣipramadṛṣṭaravimaṇḍalam || 3 ||
[Analyze grammar]

agnidāhamahātāpapratapatparṇakānanam |
lolālātalatāśalamusalopalapūrṇakham || 4 ||
[Analyze grammar]

analapratibimbaughairdviguṇajvalanāyudham |
raṇabhagnamahāśūraprāptendravanitāsudham || 5 ||
[Analyze grammar]

uddāmavāraṇārāvai raṇalampaṭaharṣadam |
bhuśuṇḍīmaṇḍalaprāsaśūlatomaravarṣadam || 6 ||
[Analyze grammar]

bhaṭakolāhalollāsahṛdbhaṅgamṛtapāmaram |
rajaḥpaṭalaśubhrābhrakṛtadyupathavāraṇam || 7 ||
[Analyze grammar]

maraṇavyagrasāmantamuktanādavrajadrajam |
itaścetaśca nipatadvaidyutopahataprajam || 8 ||
[Analyze grammar]

agnidagdhapatadgehaprojjhitāgnimayāmbudam |
maraṇāhlādadāsaṃkhyaśaradhārāmayāmbudam || 9 ||
[Analyze grammar]

jitasāgarakallolaṃ turaṅgamataraṅgakaiḥ |
dantidantaviniṣpeṣatārakreṃkārakarkaśam || 10 ||
[Analyze grammar]

koṭakoṭikuṭīkuḍyakaṇṭakodbhaṭasadbhaṭam |
caṭhatkuṇṭhitakoṭāṭṭakṛṭāṭananaṭacchaṭam || 11 ||
[Analyze grammar]

luṭhatpaṭanakuṭṭākasāṭopasphuṭapaṭṭiśam |
khe vaṭatketupaṭṭāṭṭapaṭatpaṭapaṭāravam || 12 ||
[Analyze grammar]

dantidantaguṇodgīrṇairhetipāṣāṇagharṣaṇaiḥ |
tārakreṃkārahuṃkārairāhūtasuravāraṇam || 13 ||
[Analyze grammar]

vahaccharanadīpūrapūrṇāmbaramahārṇavam |
vicalaccakrakuntāsidhārāmakarakarkaśam || 14 ||
[Analyze grammar]

unnādayodhasaṃghaṭṭakaṃkaṭotkaṭaṭāṃkṛtaiḥ |
lasajjhaṇajhaṇārāvairghaṭitadvīpamaṇḍalam || 15 ||
[Analyze grammar]

pādapātaparāpiṣṭaśarasaṃjātakardamam |
vahadraktanadīraṃhaḥprohyamāṇarathadvipam || 16 ||
[Analyze grammar]

suparṇahelānipatatprotpatatpaṭṭapaṭṭiśam |
śaravāritaraṅgārtabhagnāyudhajalecaram || 17 ||
[Analyze grammar]

hetisaṃghaṭṭaniṣkrāntajvālāprajvalitāmbaram |
valīpalitanirmuktaśūrākrāntatriviṣṭapam || 18 ||
[Analyze grammar]

pāṇḍupāṃsupayovāhakacaccakrāciradyuti |
hetinirvivarākāśayudhānādhārabhūtalam || 19 ||
[Analyze grammar]

kaṭadbhaṭabhaṭāṭoparaṭatpratibhaṭotkaṭam |
caṭacchakaṭasaṃghaṭṭapiṣṭakāṣṭhaluṭhadratham || 20 ||
[Analyze grammar]

kabandhabhaṭavetālamiśrakaṇṭakasaṃkaṭam |
vetālabhujyamānāgryaśavamāṃsahṛdambujam || 21 ||
[Analyze grammar]

śūraśātitaśīrārdhaśiraḥkarakhurorukam |
kabandhadordrumaspandavanīkṛtanabhastalam || 22 ||
[Analyze grammar]

tarallolāsyavetālahāsaghaṭṭitapeṭakam |
kaṃkaṭotkaṭasāṭopabhaṭabhrukuṭibhīṣaṇam || 23 ||
[Analyze grammar]

ekāntamāraṇaikāntamaraṇaikāntabhūṣaṇam |
prahāradānagrahaṇakārpaṇyāpāradūṣaṇam || 24 ||
[Analyze grammar]

śūravāraṇasāmantamadavāriviśoṣaṇam |
māraṇaikāntarasikakṛtāntānandapoṣaṇam || 25 ||
[Analyze grammar]

avikatthanaguptānāṃ śūrāṇāṃ jayaghoṣaṇam |
aśūrāṇāṃ ca guptānāṃ prabhāvuddhoṣaṇaṃ param || 26 ||
[Analyze grammar]

śauryādīnāṃ prasuptānāṃ svaguṇānāṃ prabodhanam |
dhanamādhārabhūtānāṃ rāṣṭreṣu bhujaśālinām || 27 ||
[Analyze grammar]

dantyārūḍharathāsphoṭaprabhagnakaṭavāraṇam |
samastamattagandhebhadānavārinivāraṇam || 28 ||
[Analyze grammar]

sārasāravasāmantamuktamattamataṅgajam |
jarajjitakarānīkakalpitāsīkavedanam || 29 ||
[Analyze grammar]

dinaṃ dinakarasyeva nṛpasya śaraṇaṃ gatam |
anāgatabhaṭavrātapiṣṭārdhamṛtamānavam || 30 ||
[Analyze grammar]

mānavāyubalonmattanataprārabdhakuṭṭanam |
dhanānāṃ prāṇapaṇyānāṃ navamāpaṇapattanam || 31 ||
[Analyze grammar]

paṭanaddhapatākaughajātasaṃcāridordrumam |
raktojjvalatvāttrailokyalakṣmyā bhūṣaṇavidrumam || 32 ||
[Analyze grammar]

mandarāhananodbhūtakṣīrodajalasundaraiḥ |
chatraiśchāditahetyoghapuṣpāḍhyagaganāṅganam || 33 ||
[Analyze grammar]

gaṇagīrvāṇagandharvagītaśūrāśayaṃ kṛtam |
tadbhātaralatālāgrahetihālāhalāyudham || 34 ||
[Analyze grammar]

saṃghapraharaṇāsaṃkhyayātudhānājhaṇajjhaṇam |
bhuktvā cādriguhāgehapūritāpūrvadurdrumam || 35 ||
[Analyze grammar]

kacatkuntavanavyastaśiraḥkaravṛtāmbaram |
kṣepaṇonmuktapāṣāṇapūraplutakakublatam || 36 ||
[Analyze grammar]

mahācaṭacaṭāśabdasphuṭadravavṛhaddrumam |
nārīhalahalārāvaraṇannagaramandiram || 37 ||
[Analyze grammar]

mandarāvānalākāranabhobhātāyudhavrajam |
parityajya dhanaṃ gehaṃ dūrorvīvidrutaprajam || 38 ||
[Analyze grammar]

sarvatohetivahanātsamakṣaprekṣakojjhitam |
varjitaṃ bhīrubhiḥ pakṣirājavṛndamivāhibhiḥ || 39 ||
[Analyze grammar]

dantidantaviniṣpiṣṭaśiṣṭasadbhaṭasaṃkaṭam |
kaṭe mṛtyoriva naradrākṣāpīḍanayantrake || 40 ||
[Analyze grammar]

yantrapāṣāṇasaṃghaṭṭapiṣṭāmbaragatāyudham |
yodhanādanadaddantivṛndabandhurakandaram || 41 ||
[Analyze grammar]

dharādharadarīrantaḥpratiśrutprotagarjitam |
arjitaṃ prāṇasarvasvamarjayadbhirupārjitam || 42 ||
[Analyze grammar]

bharjitaṃ hetidahanairagnidāhaiśca saṃtataiḥ |
tairevānyairathānyaiśca dvandvayuddhairaniṣṭhitam || 43 ||
[Analyze grammar]

veṣṭitaṃ mṛtaśiṣṭaiśca sāraiḥ subhaṭapeṭakaiḥ |
kailāsairiva saṃśuddhairīśvarādhāratāṃ gataiḥ || 44 ||
[Analyze grammar]

tairudāraiḥ samākrāntaṃ ye mṛtyorapi mṛtyavaḥ |
maraṇaṃ jīvitaṃ yeṣāṃ jīvitaṃ maraṇaṃ raṇe || 45 ||
[Analyze grammar]

raṇe nabhasi nirlūnavaravāraṇavārije |
sārasāḥ sarasīvātra rejuratyudbhaṭā bhaṭāḥ || 46 ||
[Analyze grammar]

yantrāśmakṣepaṇānāṃ prasaraṇasaritāṃ ghūkṛtaiḥ phūtkṛtairdrāk krāntānāṃ vyomni mūrdhnāṃ śarasalilamucāṃ sainikānāṃ ca nādaiḥ |
ṭāṃkārairāyudhānāṃ nabhasi visaratāmaśvacakrebhaśabdairāsīnniḥsaṃdhibandhopalajaṭharajaḍaṃ jīrṇakarṇaṃ gataṃ tat || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: