Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter C
śrīrāma uvāca |
yuktiḥ syātkīdṛśī brahmansaṃsāre duḥkhaśāntaye |
teṣāṃ yeṣāmayaṃ pakṣaḥ śrūyatāmucyatāṃ tataḥ || 1 ||
[Analyze grammar]
yāvajjīvaṃ sukhaṃ jīvennāsti mṛtyuragocaraḥ |
bhasmībhūtasya śāntasya punarāgamanaṃ kutaḥ || 2 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
yaṃ yaṃ niścayamādatte saṃvidantarakhaṇḍitam |
tattathaivānubhavati pratyakṣamiti sarvagam || 3 ||
[Analyze grammar]
yathā khaṃ sarvagaṃ śāntaṃ tathā cidvyoma sarvagam |
tadevaikyamatha dvaitamanyārthasyātyasaṃbhavāt || 4 ||
[Analyze grammar]
sargādau tadṛte'nyo'rtho mahāpralayarūpiṇi |
akāṇaratvānnāstyeva brahmaivedamatastatam || 5 ||
[Analyze grammar]
samastavedaśāstrārthaṃ ye mahāpralayādi ca |
necchanti te mahāmūḍhā niḥśāstrā no mṛtā iva || 6 ||
[Analyze grammar]
sarvaśāstrāviruddhena sarvaṃ brahmedamityalam |
sthitaṃ sānubhavaṃ yoktṛ yeṣāṃ tairna kathākramaḥ || 7 ||
[Analyze grammar]
nityā nirantarodeti yādṛśī saṃvidāśaye |
bhūyate tanmayenaiva puṃsā deho'stu māthavā || 8 ||
[Analyze grammar]
bodhāccetsaṃvido jātaḥ sa duḥkhī puruṣo bhavet |
viruddhaṃ vedanaṃ yāvattāvajjīvo'ṅga tanmayaḥ || 9 ||
[Analyze grammar]
jagaccidvyomakacanamātrameveti bhāvite |
tatkathaṃ vedanaṃ vyomnā bodhaḥ kasya kuto bhavet || 10 ||
[Analyze grammar]
na kānicitpradhāvanti ekaniścayasaṃvidām |
puṃsāṃ sukhāni duḥkhāni rajāṃsi nabhasāmiva || 11 ||
[Analyze grammar]
saṃvitsatyāstvasatyā vā niścayastāvadīdṛśaḥ |
ābālametatsaṃsiddhaṃ kenāpahnūyate katham || 12 ||
[Analyze grammar]
na dehaḥ puruṣo vāpi jīvo'nya upalabhyate |
saṃvitsarvamidaṃ sā tu yathā vetti tathā jagat || 13 ||
[Analyze grammar]
sā satyāpyathavāsatyā tayā deho'nubhūyate |
svātantryeṇa yathā svapne pātāle khe jale divi || 14 ||
[Analyze grammar]
saṃvitsatyāstvasatyā vā tāvanmātraḥ smṛtaḥ pumān |
sa yathāniścayo nūnaṃ tatsatyamiti niścayaḥ || 15 ||
[Analyze grammar]
prāmāṇyaṃ sarvaśāstrāṇāmetenaiva prasiddhyati |
sarvasiddhāntasiddhānta eṣa eveti me matiḥ || 16 ||
[Analyze grammar]
tasmādabodhatā yāste yathā saṃvittathaiva sā |
bhavatyakaluṣākārā tathaiva phalabhāginī || 17 ||
[Analyze grammar]
deśakālakriyādravyavedaśāstraiṣaṇābhramaiḥ |
abodhatā tu yā saṃvitkadācitsā na naśyati || 18 ||
[Analyze grammar]
āvirbhavati sā bhūyaḥ kṣīṇāśaṅkā kṣaṇena cet |
tatkena saṃvido duḥkhaṃ kadā nāmopaśāmyati || 19 ||
[Analyze grammar]
saṃvideva nṛṇāṃ jīvaḥ sa yathā dṛḍhabhāvanaḥ |
tathā sukhī vā duḥkhī vā bhavedityeṣa niścayaḥ || 20 ||
[Analyze grammar]
saṃviccedasti tajjñānāṃ śaraṇaṃ bhavabhedane |
nāsti cettacchilāmūkamāndhyamevāvaśiṣyate || 21 ||
[Analyze grammar]
yattayaiva ca saṃvittyā vedanenaiva labhyate |
ayaṃ svabhāvajñaptyāntarjāḍyaṃ puṃseva nidrayā || 22 ||
[Analyze grammar]
śrīrāma uvāca |
dikṣvadhastācca nānto'syā bhāvī nāpi jagatkṣayaḥ |
astīti bhāvitaṃ yena saṃtyaktā'bhāvabuddhinā || 23 ||
[Analyze grammar]
vijñānaghanamevedamiti nūnamapaśyatā |
paśyatā ca yathādṛṣṭaṃ sarvakṣayamapaśyatā || 24 ||
[Analyze grammar]
tasya syātkīdṛśī brahmatyuktirādhivināśane |
iti me saṃśayaṃ chindhi bhūyo bodhābhivṛddhaye || 25 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
atraikaṃ tāvaducitaṃ pūrvameva tathottaram |
dvitīyamuttaraṃ nyāyyaṃ vakṣyamāṇamidaṃ śrṛṇu || 26 ||
[Analyze grammar]
īdṛgbhāvastvayā prokto yaḥ pumānpuruṣottama |
sa tāvaccetanāmātraṃ bhavatītyanubhūyate || 27 ||
[Analyze grammar]
sa cākāravināśena yujyate nātra saṃśayaḥ |
athāvināśo dehaścettaduḥkhasyātra kaḥ kramaḥ || 28 ||
[Analyze grammar]
bhavedbhāgavibhāgātmavināśastvavicāritaḥ |
avaśyaṃ tasya bhavati kileti nanu niścayaḥ || 29 ||
[Analyze grammar]
mṛtaḥ sa saṃvidātmatvādbhūyo no vetti saṃsṛtim |
jñānadhautā na yā saṃvinna sā tiṣṭhatyasaṃsṛtiḥ || 30 ||
[Analyze grammar]
athavā nāsti saṃvittiriti niścayavānyadi |
tatastādṛgvedanato bhavatyeva dṛṣajjaḍaḥ || 31 ||
[Analyze grammar]
yathāvedanamartheṣu cittve dehakṣayātkṣate |
mṛtireva paraṃ śreyo dṛṣṭaṃ nānubhavāditi || 32 ||
[Analyze grammar]
asaṃbhavācchuddhavido niḥśarīrā bhavanti ye |
jaḍabhāvā jaḍībhūya durbhedāndhyā bhavanti te || 33 ||
[Analyze grammar]
ye cāpi svapnapuravatsarvaṃ paśyanti cinmayāḥ |
teṣāmidamivāśeṣaṃ jagajjālaṃ pravartate || 34 ||
[Analyze grammar]
sthairyāsthairyeṇa bhūtānāṃ kimapūrvamatau bhavet |
bhūtasthairye tathāsthairye sukhaṃ caivāsukhaṃ samam || 35 ||
[Analyze grammar]
sthiramastvasthiraṃ vāpi mahyādimahatāmapi |
cidbhāmātramidaṃ bhāti yāvadajñānamātatam || 36 ||
[Analyze grammar]
saṃvidā saṃvido'sattāmihāvyāpya vinaṣṭayā |
nirṇīyāṅgīkṛtaṃ yairvā jāḍyaṃ tadvālakairalam || 37 ||
[Analyze grammar]
yeṣāṃ vidbhyaḥ śarīrāṇi te vandyāḥ puruṣottamāḥ |
śarīrebhyo vido yeṣāṃ tairalaṃ puruṣādhamaiḥ || 38 ||
[Analyze grammar]
cidrūpo jīvabījaugha ākāśakṛmijālavat ūrdhvaṃ tiryagadho yāti pūryamāṇa iva svayam || 39 ||
[Analyze grammar]
cetyate yena kartānyo bījaughena sa tatparaḥ |
tathaivānubhavatyantaḥ svayameva vivalgati || 40 ||
[Analyze grammar]
yadyathā cetyate yena tajjīvenāśu tena tat |
cidrūpeṇāpyate siddhametadābālamakṣatam || 41 ||
[Analyze grammar]
yathā dhūmasya nabhasi yathāmbhodhau mahāmbhasaḥ |
āvartavṛttayaścitrāstathā cidvyomni saṃsṛteḥ || 42 ||
[Analyze grammar]
purī bhavati cidvyoma yathā svapne naraṃ prati |
tathādisargātprabhṛti tadevedaṃ jagatsthitam || 43 ||
[Analyze grammar]
sahakārinimittāni yathā svapne na santi vai |
pṛthivyādīni bhūtāni tathaivādau jagatsthiteḥ || 44 ||
[Analyze grammar]
aṅgānāṃ svapnanagare vasudhā vividhāḥ kṛtāḥ |
yāstā eva jagatsvapnanagare puṣṭatāṃ gatāḥ || 45 ||
[Analyze grammar]
cinmātrākāśamevemāḥ prajā dvaitaikyavarjitāḥ |
ke vātra rañjanānyā khe yadvābhāti khameva tat || 46 ||
[Analyze grammar]
ciccandrikā caturdikkaṃ śītalāhlādakāriṇī |
tanoti cetanālokaṃ tasyedaṃ kacanaṃ jagat || 47 ||
[Analyze grammar]
adyaivādyantayorvyomni cinmaye sargadarśanam |
cidunmeṣanimeṣābhyāṃ khātmodetyastameti ca || 48 ||
[Analyze grammar]
yadyathā vetti yattatsattathaivānubhavatyalam |
yasmātsamastaṃ cinmātraṃ kimivātra na vidyate || 49 ||
[Analyze grammar]
śaradākāśaviśadaṃ saṃvidaḥ saumyamānasāḥ |
asanta eva tiṣṭhanti santo'dhigatatatpadāḥ || 50 ||
[Analyze grammar]
nirmānamohā jitasaṅgadoṣāḥ pravāhasaṃprāptanijārthabhājaḥ |
tiṣṭhanti kāryavyavahāradṛṣṭau nirāmayā yantramayā ivaite || 51 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter C
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!