Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter C

śrīrāma uvāca |
yuktiḥ syātkīdṛśī brahmansaṃsāre duḥkhaśāntaye |
teṣāṃ yeṣāmayaṃ pakṣaḥ śrūyatāmucyatāṃ tataḥ || 1 ||
[Analyze grammar]

yāvajjīvaṃ sukhaṃ jīvennāsti mṛtyuragocaraḥ |
bhasmībhūtasya śāntasya punarāgamanaṃ kutaḥ || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yaṃ yaṃ niścayamādatte saṃvidantarakhaṇḍitam |
tattathaivānubhavati pratyakṣamiti sarvagam || 3 ||
[Analyze grammar]

yathā khaṃ sarvagaṃ śāntaṃ tathā cidvyoma sarvagam |
tadevaikyamatha dvaitamanyārthasyātyasaṃbhavāt || 4 ||
[Analyze grammar]

sargādau tadṛte'nyo'rtho mahāpralayarūpiṇi |
akāṇaratvānnāstyeva brahmaivedamatastatam || 5 ||
[Analyze grammar]

samastavedaśāstrārthaṃ ye mahāpralayādi ca |
necchanti te mahāmūḍhā niḥśāstrā no mṛtā iva || 6 ||
[Analyze grammar]

sarvaśāstrāviruddhena sarvaṃ brahmedamityalam |
sthitaṃ sānubhavaṃ yoktṛ yeṣāṃ tairna kathākramaḥ || 7 ||
[Analyze grammar]

nityā nirantarodeti yādṛśī saṃvidāśaye |
bhūyate tanmayenaiva puṃsā deho'stu māthavā || 8 ||
[Analyze grammar]

bodhāccetsaṃvido jātaḥ sa duḥkhī puruṣo bhavet |
viruddhaṃ vedanaṃ yāvattāvajjīvo'ṅga tanmayaḥ || 9 ||
[Analyze grammar]

jagaccidvyomakacanamātrameveti bhāvite |
tatkathaṃ vedanaṃ vyomnā bodhaḥ kasya kuto bhavet || 10 ||
[Analyze grammar]

na kānicitpradhāvanti ekaniścayasaṃvidām |
puṃsāṃ sukhāni duḥkhāni rajāṃsi nabhasāmiva || 11 ||
[Analyze grammar]

saṃvitsatyāstvasatyā vā niścayastāvadīdṛśaḥ |
ābālametatsaṃsiddhaṃ kenāpahnūyate katham || 12 ||
[Analyze grammar]

na dehaḥ puruṣo vāpi jīvo'nya upalabhyate |
saṃvitsarvamidaṃ sā tu yathā vetti tathā jagat || 13 ||
[Analyze grammar]

sā satyāpyathavāsatyā tayā deho'nubhūyate |
svātantryeṇa yathā svapne pātāle khe jale divi || 14 ||
[Analyze grammar]

saṃvitsatyāstvasatyā vā tāvanmātraḥ smṛtaḥ pumān |
sa yathāniścayo nūnaṃ tatsatyamiti niścayaḥ || 15 ||
[Analyze grammar]

prāmāṇyaṃ sarvaśāstrāṇāmetenaiva prasiddhyati |
sarvasiddhāntasiddhānta eṣa eveti me matiḥ || 16 ||
[Analyze grammar]

tasmādabodhatā yāste yathā saṃvittathaiva sā |
bhavatyakaluṣākārā tathaiva phalabhāginī || 17 ||
[Analyze grammar]

deśakālakriyādravyavedaśāstraiṣaṇābhramaiḥ |
abodhatā tu yā saṃvitkadācitsā na naśyati || 18 ||
[Analyze grammar]

āvirbhavati sā bhūyaḥ kṣīṇāśaṅkā kṣaṇena cet |
tatkena saṃvido duḥkhaṃ kadā nāmopaśāmyati || 19 ||
[Analyze grammar]

saṃvideva nṛṇāṃ jīvaḥ sa yathā dṛḍhabhāvanaḥ |
tathā sukhī vā duḥkhī vā bhavedityeṣa niścayaḥ || 20 ||
[Analyze grammar]

saṃviccedasti tajjñānāṃ śaraṇaṃ bhavabhedane |
nāsti cettacchilāmūkamāndhyamevāvaśiṣyate || 21 ||
[Analyze grammar]

yattayaiva ca saṃvittyā vedanenaiva labhyate |
ayaṃ svabhāvajñaptyāntarjāḍyaṃ puṃseva nidrayā || 22 ||
[Analyze grammar]

śrīrāma uvāca |
dikṣvadhastācca nānto'syā bhāvī nāpi jagatkṣayaḥ |
astīti bhāvitaṃ yena saṃtyaktā'bhāvabuddhinā || 23 ||
[Analyze grammar]

vijñānaghanamevedamiti nūnamapaśyatā |
paśyatā ca yathādṛṣṭaṃ sarvakṣayamapaśyatā || 24 ||
[Analyze grammar]

tasya syātkīdṛśī brahmatyuktirādhivināśane |
iti me saṃśayaṃ chindhi bhūyo bodhābhivṛddhaye || 25 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
atraikaṃ tāvaducitaṃ pūrvameva tathottaram |
dvitīyamuttaraṃ nyāyyaṃ vakṣyamāṇamidaṃ śrṛṇu || 26 ||
[Analyze grammar]

īdṛgbhāvastvayā prokto yaḥ pumānpuruṣottama |
sa tāvaccetanāmātraṃ bhavatītyanubhūyate || 27 ||
[Analyze grammar]

sa cākāravināśena yujyate nātra saṃśayaḥ |
athāvināśo dehaścettaduḥkhasyātra kaḥ kramaḥ || 28 ||
[Analyze grammar]

bhavedbhāgavibhāgātmavināśastvavicāritaḥ |
avaśyaṃ tasya bhavati kileti nanu niścayaḥ || 29 ||
[Analyze grammar]

mṛtaḥ sa saṃvidātmatvādbhūyo no vetti saṃsṛtim |
jñānadhautā na yā saṃvinna sā tiṣṭhatyasaṃsṛtiḥ || 30 ||
[Analyze grammar]

athavā nāsti saṃvittiriti niścayavānyadi |
tatastādṛgvedanato bhavatyeva dṛṣajjaḍaḥ || 31 ||
[Analyze grammar]

yathāvedanamartheṣu cittve dehakṣayātkṣate |
mṛtireva paraṃ śreyo dṛṣṭaṃ nānubhavāditi || 32 ||
[Analyze grammar]

asaṃbhavācchuddhavido niḥśarīrā bhavanti ye |
jaḍabhāvā jaḍībhūya durbhedāndhyā bhavanti te || 33 ||
[Analyze grammar]

ye cāpi svapnapuravatsarvaṃ paśyanti cinmayāḥ |
teṣāmidamivāśeṣaṃ jagajjālaṃ pravartate || 34 ||
[Analyze grammar]

sthairyāsthairyeṇa bhūtānāṃ kimapūrvamatau bhavet |
bhūtasthairye tathāsthairye sukhaṃ caivāsukhaṃ samam || 35 ||
[Analyze grammar]

sthiramastvasthiraṃ vāpi mahyādimahatāmapi |
cidbhāmātramidaṃ bhāti yāvadajñānamātatam || 36 ||
[Analyze grammar]

saṃvidā saṃvido'sattāmihāvyāpya vinaṣṭayā |
nirṇīyāṅgīkṛtaṃ yairvā jāḍyaṃ tadvālakairalam || 37 ||
[Analyze grammar]

yeṣāṃ vidbhyaḥ śarīrāṇi te vandyāḥ puruṣottamāḥ |
śarīrebhyo vido yeṣāṃ tairalaṃ puruṣādhamaiḥ || 38 ||
[Analyze grammar]

cidrūpo jīvabījaugha ākāśakṛmijālavat ūrdhvaṃ tiryagadho yāti pūryamāṇa iva svayam || 39 ||
[Analyze grammar]

cetyate yena kartānyo bījaughena sa tatparaḥ |
tathaivānubhavatyantaḥ svayameva vivalgati || 40 ||
[Analyze grammar]

yadyathā cetyate yena tajjīvenāśu tena tat |
cidrūpeṇāpyate siddhametadābālamakṣatam || 41 ||
[Analyze grammar]

yathā dhūmasya nabhasi yathāmbhodhau mahāmbhasaḥ |
āvartavṛttayaścitrāstathā cidvyomni saṃsṛteḥ || 42 ||
[Analyze grammar]

purī bhavati cidvyoma yathā svapne naraṃ prati |
tathādisargātprabhṛti tadevedaṃ jagatsthitam || 43 ||
[Analyze grammar]

sahakārinimittāni yathā svapne na santi vai |
pṛthivyādīni bhūtāni tathaivādau jagatsthiteḥ || 44 ||
[Analyze grammar]

aṅgānāṃ svapnanagare vasudhā vividhāḥ kṛtāḥ |
yāstā eva jagatsvapnanagare puṣṭatāṃ gatāḥ || 45 ||
[Analyze grammar]

cinmātrākāśamevemāḥ prajā dvaitaikyavarjitāḥ |
ke vātra rañjanānyā khe yadvābhāti khameva tat || 46 ||
[Analyze grammar]

ciccandrikā caturdikkaṃ śītalāhlādakāriṇī |
tanoti cetanālokaṃ tasyedaṃ kacanaṃ jagat || 47 ||
[Analyze grammar]

adyaivādyantayorvyomni cinmaye sargadarśanam |
cidunmeṣanimeṣābhyāṃ khātmodetyastameti ca || 48 ||
[Analyze grammar]

yadyathā vetti yattatsattathaivānubhavatyalam |
yasmātsamastaṃ cinmātraṃ kimivātra na vidyate || 49 ||
[Analyze grammar]

śaradākāśaviśadaṃ saṃvidaḥ saumyamānasāḥ |
asanta eva tiṣṭhanti santo'dhigatatatpadāḥ || 50 ||
[Analyze grammar]

nirmānamohā jitasaṅgadoṣāḥ pravāhasaṃprāptanijārthabhājaḥ |
tiṣṭhanti kāryavyavahāradṛṣṭau nirāmayā yantramayā ivaite || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter C

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: