Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCIX

śrīrāma uvāca |
santi duḥkhakṣaye'smākaṃ śāstrasatsaṅgayuktayaḥ |
mantrauṣadhitapodānatīrthapuṇyāśramāśrayāḥ || 1 ||
[Analyze grammar]

kṛmikīṭapataṅgādyāstiryaksthāvarajātayaḥ |
kathaṃ sthitāḥ kimārambhāsteṣāṃ duḥkhakṣayaḥ katham || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sarvāṇyeveha bhūtāni sthāvarāṇi carāṇi ca |
ātmocitāyāṃ sattāyāṃ viśrāntāni sthitānyalam || 3 ||
[Analyze grammar]

bhūtānāmaṇumātrāṇāmapyasmākamivaiṣaṇāḥ |
kiṃtvalpāsthā vayaṃ vighnāsteṣāṃ tvacalasaṃnibhāḥ || 4 ||
[Analyze grammar]

yathā virāṭ prayatate bālakhilyāstathaiva khe |
bālamuṣṭyalpakāye'pi paśyāhaṃkṛtijṛmbhitam || 5 ||
[Analyze grammar]

jāyante ca mriyante ca nirādhāre'mbare khagāḥ |
śūnyaikaviṣayāsteṣāṃ svāsthyaṃ na bhavati kṣaṇam || 6 ||
[Analyze grammar]

pipīlikāyāśceṣṭābhirgrāsāvāsātmabandhubhiḥ |
asmaddivasakalpo'pi na paryāptaḥ kṣaṇo yathā || 7 ||
[Analyze grammar]

trasareṇupramāṇātmā kṛmyaṇustimināmakaḥ |
gamane vyagratā tasya garuḍasyeva lakṣyate || 8 ||
[Analyze grammar]

ayaṃ sohamidaṃ tanma ityākalpitakalpanam |
jagadyathā nṛṇāṃ sphāraṃ tathaivoccairguṇaiḥ kṛmeḥ || 9 ||
[Analyze grammar]

deśakālakriyādravyavyagrayā jarjarīkṛtam |
kṣīyate vraṇakīṭānāmasmākamiva jīvitam || 10 ||
[Analyze grammar]

pādapāḥ kiṃcidunnidrā ghananidrāḥ khalūpalāḥ |
kṛmikīṭādayaḥ kārye naravatsvapnabodhinaḥ || 11 ||
[Analyze grammar]

śarīranāśa evaiṣāṃ sukhaṃ saṃprati duḥkhakṛt |
asmākamiva teṣāṃ tajjīvitaṃ tu sukhāyate || 12 ||
[Analyze grammar]

jano dvīpāntaraṃ yādṛgvikrītaḥ paripaśyati |
padārthajālaṃ paśyanti tādṛkpaśumṛgādayaḥ || 13 ||
[Analyze grammar]

asmākamiva saṃsārastiraścāṃ sukhaduḥkhadaḥ |
padārthapravibhāgena kevalaṃ te vivarjitāḥ || 14 ||
[Analyze grammar]

hṛdayātsukhaduḥkhābhyāṃ nāsāto raśanāguṇaiḥ |
paśavaḥ parikṛṣyante vikrītāḥ pāmarā api || 15 ||
[Analyze grammar]

suptānāṃ yādṛgasmākaṃ vedanaṃ spaṣṭasutvacām |
vṛkṣagulmāṅkurādīnāṃ tādṛguddāmavedanam || 16 ||
[Analyze grammar]

yādṛgasmākamītyarthakramasaṃsārapātinām |
padārthavedanaṃ tādṛktiraścāṃ bhrāntamabhramam || 17 ||
[Analyze grammar]

āhlādamātre saumyatvaṃ sukhataścendrakīṭayoḥ |
samaṃ vikalpavinmuktaṃ vikalpastvanatikramaḥ || 18 ||
[Analyze grammar]

rāgadveṣabhayāhāramaithunotthaṃ sukhāsukham |
tiraścāṃ janmamṛtyādikhedaḥ kaścinna bhidyate || 19 ||
[Analyze grammar]

ṛte padārthabhūtārthabhaviṣyadvastubodhataḥ |
śeṣaṃ babhrvahigomāyugajādīnāṃ nṛbhiḥ samam || 20 ||
[Analyze grammar]

nidrāmayānāṃ vṛkṣāṇāṃ svasattāmacalādayaḥ |
sthitā anubhavanto'nye cidākāśamakhaṇḍitam || 21 ||
[Analyze grammar]

āpīnanidrā vṛkṣādyāḥ svasattāsthāstathādrayaḥ |
jaṅgamāni cidākāśaṃ nāma kiṃcitkadācana || 22 ||
[Analyze grammar]

akhaṇḍacittā śailādisattā nidrā ca bhūruhām |
dvaitopalambhamuktatvātkhamevaikamato jagat || 23 ||
[Analyze grammar]

parijñātaṃ jagadyāvadaparijñānasaṃyutam |
na tvaṃ nāhaṃ na caivāstināstī na ca bhaviṣyati || 24 ||
[Analyze grammar]

yathāsthitaṃ sadaivedaṃ maunameva śilāghanam |
anādyantamavicchidramanidraṃ ca sanidrakam || 25 ||
[Analyze grammar]

pūrvaṃ sargādyathaivāsīttathaivaikaṃ samasthitam |
bhaviṣyatyadhunānantakālamevaṃ tathaiva ca || 26 ||
[Analyze grammar]

naivātmatā na paratā na jagattā na śūnyatā |
na maunatā na maunitvaṃ kiṃcinnehopapadyate || 27 ||
[Analyze grammar]

tvaṃ yathāsthitamevāsva yathāsthitamahaṃ sthitaḥ |
sukhāsukhe parākāśe śānte nehāsti kiṃcana || 28 ||
[Analyze grammar]

paramākāśatāṃ muktvā kiṃ svapnanagare vada |
vidyate kila tacchāntaṃ cidvyomācchamanāmayam || 29 ||
[Analyze grammar]

aparijñaptirevaikā tatra saṃbhramakāriṇī |
parijñātamidaṃ yāvadvidyate sāpi na kvacit || 30 ||
[Analyze grammar]

parijñāte jagatsvapne yāvatsatyaṃ na kiṃcana |
grahastadenaṃ prati kiṃ sneho vandhyāsute tu kaḥ || 31 ||
[Analyze grammar]

svapnakāle parijñāte jagatsvapnamaṇāvaṇau |
kimupādeyatā kāsthā prabodhe'sau na kiṃcana || 32 ||
[Analyze grammar]

yanna kiṃcitprabodho'sti nāprabodho'sti tatkvacit |
yastūpalambhastatkāle pūrvāvasthaiva sā tathā || 33 ||
[Analyze grammar]

vidyate vartamānatvaṃ bhaviṣyadbhūtatā tathā |
bodhābodhaśca no satyaṃ vastu śāntaṃ kilākhilam || 34 ||
[Analyze grammar]

yathormiṇormau nihate na kācitpayasāṃ kṣatiḥ |
tathā dehena nihate dehe nāsti citeḥ kṣatiḥ || 35 ||
[Analyze grammar]

citāvākāśa evāhaṃ deha ityupajāyate |
saṃvideva tato dehe naṣṭe kiṃ nāma naśyati || 36 ||
[Analyze grammar]

prabuddhasyaiva cidvyomnaḥ svapno jagaditi sthitam |
pṛthvyādirahitaṃ yasmāttasmātsvapnātmakaṃ jagat || 37 ||
[Analyze grammar]

sargādau pūrvacitsvapnājjātā pṛthvyādivastudhīḥ |
svapnārthe satyatābhrāntiḥ kalpanāmātrarūpiṇī || 38 ||
[Analyze grammar]

pūrvātpūrvatarasyāsya svapnasyāvayavasthitau |
satyevāsatyarūpāyāṃ pṛthvyādikalanā kṛtā || 39 ||
[Analyze grammar]

sā ca bhrāntistathā rūḍhā yathāsatyaiva satyatām |
paramāmāgatā tattu satyamatyantanirmalam || 40 ||
[Analyze grammar]

vastutastu yathābhūtaṃ cidbabrahmaivātataṃ sthitam |
na ca tatsaṃsthitaṃ kiṃcitsmartā'smartā kimātmakaḥ || 41 ||
[Analyze grammar]

evaṃ mātrāparijñānamevātra pratibodhakam |
atraiva tu parijñānaṃ kavāṭapravighāṭanam || 42 ||
[Analyze grammar]

pāriśeṣyānna pṛthvyādi kiṃcitsaṃbhavati kvacit |
yo draṣṭā yacca vā dṛśyaṃ vimalaṃ śivameva tat || 43 ||
[Analyze grammar]

mukure'ntaryathā bimbādvimbaṃ bhāti jagattathā |
cidvyomani svato bhātamabimbādeva bimbitam || 44 ||
[Analyze grammar]

mukure'ntaryathā bimbaṃ na dṛṣṭamapi kiṃcana |
tathā cidvyomagaṃ viśvaṃ na dṛṣṭamapi kiṃcana || 45 ||
[Analyze grammar]

labhyate yadvicāreṇa yatsakāraṇakaṃ sthitam |
tatsaccheṣaṃ tu bhāmātramabhūtaṃ satkathaṃ bhavet || 46 ||
[Analyze grammar]

bhavedbhramātmakamapi kiṃcidarthakriyākaram |
svapnāṅganāpi kurute satyāmarthakriyāṃ nṛṇām || 47 ||
[Analyze grammar]

yattadbhānaṃ tu sā cidbhā paramaṃ taccidambaram |
iti kvāhaṃ kva viśvaśrīḥ kva tvaṃ dṛśyadṛśaśca kāḥ || 48 ||
[Analyze grammar]

mṛtvā punarbhavanamasti kimaṅga naṣṭaṃ mṛtvā na cedbhavanamasti tathāpi śāntiḥ |
vijñānadṛṣṭivaśato'styatha cedvimokṣastanneha kiṃcidapi duḥkhamudārabuddheḥ || 49 ||
[Analyze grammar]

mūrkhasya yādṛśamidaṃ tu tadajña eva jānātyasau na hi vayaṃ kila tatra tajjñāḥ |
matsyo hi yo mṛganadīsalile sa eva jānāti taccapalavīcivivartanāni || 50 ||
[Analyze grammar]

antarbahistvamahamityapi caivamādi sarvātmakaṃ tapati cinnabha ekameva |
śākhāśikhāviṭapapatraphalaikadehaḥ saṃkalpavṛkṣa iva bodhakhamātrasāraḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: