Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCV

śrīvasiṣṭha uvāca |
tataścidākāśavapurbhūtapañcakavarjitaḥ |
viharannahamākāśe piśāca iva saṃsthitaḥ || 1 ||
[Analyze grammar]

na māṃ paśyanti candrārkaśakrā hariharādayaḥ |
na devasiddhagandharvakiṃnarā nāpsarogaṇāḥ || 2 ||
[Analyze grammar]

nākrāmanti mayākrāntā na ca śrṛṇvanti madvacaḥ |
ityahaṃ mohamāpanno vikrīta iva sajjanaḥ || 3 ||
[Analyze grammar]

atha cintitavānasmi satyakāmā ime vayam |
paśyantu māṃ suragaṇāstena tasminsurālaye || 4 ||
[Analyze grammar]

draṣṭuṃ pravṛttā māmagre vāstavyāḥ sarva eva te |
jhaṭityeva puraṃ prāptamindrajāladrumaṃ yathā || 5 ||
[Analyze grammar]

atha gīrvāṇageheṣu saṃpanno vyavahāryaham |
yathāsthitasamācāraḥ sthito niḥśaṅkaceṣṭitaḥ || 6 ||
[Analyze grammar]

yairavijñātavṛttāntairdṛṣṭo'hamajirotthitaḥ |
vasiṣṭhaḥ pārthiva iti lokeṣu prathito'smi taiḥ || 7 ||
[Analyze grammar]

vyomanyādityaraśmibhyo dṛṣṭo'haṃ yairnabhogataiḥ |
vasiṣṭhastaijasa iti lokeṣu prathito'smi taiḥ || 8 ||
[Analyze grammar]

vātātsamudito dṛṣṭo yairahaṃ gaganāspadaiḥ |
siddhairvātavasiṣṭhākhyastairahaṃ samudāhṛtaḥ || 9 ||
[Analyze grammar]

yairahaṃ salilāddṛṣṭaḥ protthitastairmunīśvaraiḥ |
ukto vārivasiṣṭho'hamiti me janmasaṃtatiḥ || 10 ||
[Analyze grammar]

tataḥprabhṛti loke'haṃ pārthivaḥ prathitaḥ kvacit |
ammayaḥ kvacidanyeṣāṃ taijaso mārutaḥ kvacit || 11 ||
[Analyze grammar]

atha kālena me tatra tasminnevātivāhike |
ādhibhautikatā dehe rūḍhā rūḍhāntareritā || 12 ||
[Analyze grammar]

yadetadātivāhitvamādhibhautikatā ca kham |
dvayamapyekadehātma tataḥ kacati me citiḥ || 13 ||
[Analyze grammar]

evamātma kvacidvyoma kacanātmāpyahaṃ nabhaḥ |
parameva nirākāraṃ yuṣmāsvākāravānapi || 14 ||
[Analyze grammar]

jīvanmukto vyavaharaṃstathāste brahmakhātmakaḥ |
tathaivādehamukto'pi tiṣṭhati brahmamātrakaḥ || 15 ||
[Analyze grammar]

mama na brahmatāpetā tādṛgvyavahṛterapi |
asaṃbhavādanyadṛśo yuṣmadādiṣvahaṃ tvaham || 16 ||
[Analyze grammar]

yathā'jñasya svapnanare nirjanmani nirākṛtau |
ādhibhautikatābuddhistathā me jagatopi ca || 17 ||
[Analyze grammar]

evamevāvabhāsante sarva eva svayaṃbhuvaḥ |
sargāśca na tu jāyante prayātā iva coditāḥ || 18 ||
[Analyze grammar]

eṣa sohamihākāśavasiṣṭhaḥ puṣṭatāmiva |
gato'dya svātmanābhyāsādbhavatāṃ vā bhavatsthitiḥ || 19 ||
[Analyze grammar]

ākāśātmāna evaite sarva eva svayaṃbhuvaḥ |
yathā tvetanmanomātramime sargāstathaiva hi || 20 ||
[Analyze grammar]

ahamādirayaṃ sargastvaparijñānadoṣataḥ |
vetāla iva bālānāṃ gato vo vajrasāratām || 21 ||
[Analyze grammar]

parijñātastu kālena svalpenaivopaśāmyati |
vāsanātānavātsneho bandhau dūragate yathā || 22 ||
[Analyze grammar]

ghanatvamahamāsādya tathā sargasya śāmyati |
parijñātā yathā svapnanidherādeyabhāvanā || 23 ||
[Analyze grammar]

śāmyanti saṃparijñātāḥ sakalā dṛśyadṛṣṭayaḥ |
yathā marunadīvegavārigrahaṇabuddhayaḥ || 24 ||
[Analyze grammar]

mahārāmāyaṇaprāyaśāstraprekṣaṇamātrataḥ |
etadāsādyate nityaṃ kimetāvati duṣkaram || 25 ||
[Analyze grammar]

saṃsāravāsanābhāvarūpe saktā nu yasya dhīḥ |
mando mokṣe nirākāṅkṣī sa śvā kīṭo'thavā janaḥ || 26 ||
[Analyze grammar]

bhogābhogaḥ kilāyaṃ yaḥ sa jīvanmuktabuddhinā |
kīdṛśo bhujyamānaḥ syātkīdṛksyānmaurkhyasevinā || 27 ||
[Analyze grammar]

mahārāmāyaṇaprāyaśāstraprekṣaṇamātrataḥ |
antaḥśītalatodeti parārtheṣu himopamā || 28 ||
[Analyze grammar]

mokṣaḥ śītalacittatvaṃ bandhaḥ saṃtaptacittatā |
etasminnapi nārthitvamaho lokasya mūḍhatā || 29 ||
[Analyze grammar]

ayaṃ prakṛtyā viṣayairvaśīkṛtaḥ parasparaṃ strīdhanalolupo janaḥ |
yathārthasaṃdarśanataḥ sukhī bhavenmumukṣuśāstrārthavicāraṇāditaḥ || 30 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: