Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCV

śrīvasiṣṭha uvāca |
tataścidākāśavapurbhūtapañcakavarjitaḥ |
viharannahamākāśe piśāca iva saṃsthitaḥ || 1 ||
[Analyze grammar]

na māṃ paśyanti candrārkaśakrā hariharādayaḥ |
na devasiddhagandharvakiṃnarā nāpsarogaṇāḥ || 2 ||
[Analyze grammar]

nākrāmanti mayākrāntā na ca śrṛṇvanti madvacaḥ |
ityahaṃ mohamāpanno vikrīta iva sajjanaḥ || 3 ||
[Analyze grammar]

atha cintitavānasmi satyakāmā ime vayam |
paśyantu māṃ suragaṇāstena tasminsurālaye || 4 ||
[Analyze grammar]

draṣṭuṃ pravṛttā māmagre vāstavyāḥ sarva eva te |
jhaṭityeva puraṃ prāptamindrajāladrumaṃ yathā || 5 ||
[Analyze grammar]

atha gīrvāṇageheṣu saṃpanno vyavahāryaham |
yathāsthitasamācāraḥ sthito niḥśaṅkaceṣṭitaḥ || 6 ||
[Analyze grammar]

yairavijñātavṛttāntairdṛṣṭo'hamajirotthitaḥ |
vasiṣṭhaḥ pārthiva iti lokeṣu prathito'smi taiḥ || 7 ||
[Analyze grammar]

vyomanyādityaraśmibhyo dṛṣṭo'haṃ yairnabhogataiḥ |
vasiṣṭhastaijasa iti lokeṣu prathito'smi taiḥ || 8 ||
[Analyze grammar]

vātātsamudito dṛṣṭo yairahaṃ gaganāspadaiḥ |
siddhairvātavasiṣṭhākhyastairahaṃ samudāhṛtaḥ || 9 ||
[Analyze grammar]

yairahaṃ salilāddṛṣṭaḥ protthitastairmunīśvaraiḥ |
ukto vārivasiṣṭho'hamiti me janmasaṃtatiḥ || 10 ||
[Analyze grammar]

tataḥprabhṛti loke'haṃ pārthivaḥ prathitaḥ kvacit |
ammayaḥ kvacidanyeṣāṃ taijaso mārutaḥ kvacit || 11 ||
[Analyze grammar]

atha kālena me tatra tasminnevātivāhike |
ādhibhautikatā dehe rūḍhā rūḍhāntareritā || 12 ||
[Analyze grammar]

yadetadātivāhitvamādhibhautikatā ca kham |
dvayamapyekadehātma tataḥ kacati me citiḥ || 13 ||
[Analyze grammar]

evamātma kvacidvyoma kacanātmāpyahaṃ nabhaḥ |
parameva nirākāraṃ yuṣmāsvākāravānapi || 14 ||
[Analyze grammar]

jīvanmukto vyavaharaṃstathāste brahmakhātmakaḥ |
tathaivādehamukto'pi tiṣṭhati brahmamātrakaḥ || 15 ||
[Analyze grammar]

mama na brahmatāpetā tādṛgvyavahṛterapi |
asaṃbhavādanyadṛśo yuṣmadādiṣvahaṃ tvaham || 16 ||
[Analyze grammar]

yathā'jñasya svapnanare nirjanmani nirākṛtau |
ādhibhautikatābuddhistathā me jagatopi ca || 17 ||
[Analyze grammar]

evamevāvabhāsante sarva eva svayaṃbhuvaḥ |
sargāśca na tu jāyante prayātā iva coditāḥ || 18 ||
[Analyze grammar]

eṣa sohamihākāśavasiṣṭhaḥ puṣṭatāmiva |
gato'dya svātmanābhyāsādbhavatāṃ vā bhavatsthitiḥ || 19 ||
[Analyze grammar]

ākāśātmāna evaite sarva eva svayaṃbhuvaḥ |
yathā tvetanmanomātramime sargāstathaiva hi || 20 ||
[Analyze grammar]

ahamādirayaṃ sargastvaparijñānadoṣataḥ |
vetāla iva bālānāṃ gato vo vajrasāratām || 21 ||
[Analyze grammar]

parijñātastu kālena svalpenaivopaśāmyati |
vāsanātānavātsneho bandhau dūragate yathā || 22 ||
[Analyze grammar]

ghanatvamahamāsādya tathā sargasya śāmyati |
parijñātā yathā svapnanidherādeyabhāvanā || 23 ||
[Analyze grammar]

śāmyanti saṃparijñātāḥ sakalā dṛśyadṛṣṭayaḥ |
yathā marunadīvegavārigrahaṇabuddhayaḥ || 24 ||
[Analyze grammar]

mahārāmāyaṇaprāyaśāstraprekṣaṇamātrataḥ |
etadāsādyate nityaṃ kimetāvati duṣkaram || 25 ||
[Analyze grammar]

saṃsāravāsanābhāvarūpe saktā nu yasya dhīḥ |
mando mokṣe nirākāṅkṣī sa śvā kīṭo'thavā janaḥ || 26 ||
[Analyze grammar]

bhogābhogaḥ kilāyaṃ yaḥ sa jīvanmuktabuddhinā |
kīdṛśo bhujyamānaḥ syātkīdṛksyānmaurkhyasevinā || 27 ||
[Analyze grammar]

mahārāmāyaṇaprāyaśāstraprekṣaṇamātrataḥ |
antaḥśītalatodeti parārtheṣu himopamā || 28 ||
[Analyze grammar]

mokṣaḥ śītalacittatvaṃ bandhaḥ saṃtaptacittatā |
etasminnapi nārthitvamaho lokasya mūḍhatā || 29 ||
[Analyze grammar]

ayaṃ prakṛtyā viṣayairvaśīkṛtaḥ parasparaṃ strīdhanalolupo janaḥ |
yathārthasaṃdarśanataḥ sukhī bhavenmumukṣuśāstrārthavicāraṇāditaḥ || 30 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: