Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCVI

śrīvasiṣṭha uvāca |
pāṣāṇākhyānametatte kathitaṃ kāryakovida |
anayemāḥ sphuraddṛṣṭyā sṛṣṭayo nabhasi sthitāḥ || 1 ||
[Analyze grammar]

na ca sthitaṃ kiṃcanāpi kvacanāpi kadācana |
sthitaṃ brahmaghane brahma yathāsthitamakhaṇḍitam || 2 ||
[Analyze grammar]

brahma cinmātrakaṃ viddhi tadyathā svapnadṛṣṭiṣu |
puraṃ bhavannijādrūpānna kadācana bhidyate || 3 ||
[Analyze grammar]

svayaṃbhūtvasamāpattau tathā dṛśyavyavasthitau |
svarūpamajahattveva cidākāśamajaṃ sthitam || 4 ||
[Analyze grammar]

na svayaṃbhūrna ca jaganna svapnapuramastyalam |
sthitaṃ saṃvinmahādṛṣṭyā brahma cinmātrametayā || 5 ||
[Analyze grammar]

yathā puraṃ bhavatsvapne cidrūpaṃ svātmani sthitam |
akhaṇḍamevamāsṛṣṭerāmahāpralayasthiteḥ || 6 ||
[Analyze grammar]

hemahemāśmanoḥ svapnapuracetanayoryathā |
bhedo na saṃbhavatyeva na bhedaścitisargayoḥ || 7 ||
[Analyze grammar]

citirekāsti no sargo hemāsti na tadūrmikā |
svapnācale cidevāsti na tu kācana śailatā || 8 ||
[Analyze grammar]

cideva śailavadbhāti yathā svapne nirāmayā |
tathā brahma nirākāraṃ sargavadbhāti netarat || 9 ||
[Analyze grammar]

cinmātramidamākāśamanantamajamavyayam |
mahākalpasahasreṣu nodeti na ca śāmyati || 10 ||
[Analyze grammar]

cidākāśo hi puruṣaścidākāśo bhavānayam |
cidākāśo'hamajaraścidākāśo jagattrayam || 11 ||
[Analyze grammar]

cidākāśaṃ varjayitvā śavameva śarīrakam |
acchedyo'sāvadāhyo'sau cidākāśo na śāmyati || 12 ||
[Analyze grammar]

ato na kiṃcinmriyate na ca kiṃcana jāyate |
cittvāttataścitkacanaṃ jagadityanubhūyate || 13 ||
[Analyze grammar]

cinmātrapuruṣo janturmriyate yadi nāma vā |
tato mariṣyattatputro niḥsaṃdehaṃ piturmṛtau || 14 ||
[Analyze grammar]

ekasminpramṛte jantāvamariṣyaṃstu sarvadā |
sarva eva janāḥ śūnyamabhaviṣyanmahītalam || 15 ||
[Analyze grammar]

na cādyāpi mṛtaṃ rāma cinmātraṃ kasyacitkvacit |
na ca śūnyā sthitā bhūmistasmāccitpuruṣo'kṣayaḥ || 16 ||
[Analyze grammar]

ekaṃ cinmātramevāhaṃ na śarīrādayo mama |
iti satyanusaṃdhāne kva janmamaraṇādayaḥ || 17 ||
[Analyze grammar]

ahaṃ cinmātramamalamityātmānubhavaṃ svayam |
apahantyātmahantāro nimajjantyāpadarṇave || 18 ||
[Analyze grammar]

cidahaṃ gaganādacchā nityānantā nirāmayā |
kiṃ jīvitaṃ me kiṃ vāpi maraṇaṃ vā sukhāsukhe || 19 ||
[Analyze grammar]

vyomātmacetanamahaṃ ke śarīrādayo mama |
ityātmahāpahnute'ntaryo'nubhūtaṃ dhigastu tam || 20 ||
[Analyze grammar]

cidākāśamahaṃ svacchamanubhūtiriti sphuṭā |
yasyāstamāgatā mūḍhaṃ taṃ jīvantaṃ śavaṃ viduḥ || 21 ||
[Analyze grammar]

ahaṃ vedanamātrātmā kāni dehendriyāṇi me |
labdhātmānamiti svacchaṃ pravilumpanti nāpadaḥ || 22 ||
[Analyze grammar]

cinmātraṃ śuddhamātmānaṃ yo'valambya sthiraḥ sthitaḥ |
nādhayastaṃ vilumpanti mahopalamiveṣavaḥ || 23 ||
[Analyze grammar]

cittvaṃ svabhāvaṃ vismṛtya baddhāsthā ye śarīrake |
taiḥ suvarṇaṃ parityajya gṛhītaṃ bhasma vastutaḥ || 24 ||
[Analyze grammar]

balaṃ buddhiśca tejaśca deho'hamiti bhāvanāt |
naśyatyudetyetadeva cidevāhamiti sthiteḥ || 25 ||
[Analyze grammar]

cidākāśamahaṃ śuddhaṃ ke me maraṇajanmanī |
evaṃ sthite syuḥ kiṃniṣṭhā lobhamohamadādayaḥ || 26 ||
[Analyze grammar]

cidākāśādṛte dehānyo'nyatsāramavāpnuyāt |
tasmai tadyujyate vaktuṃ santi lobhādayastviti || 27 ||
[Analyze grammar]

na cchidye na ca dahye'haṃ cinmātraṃ vajravacciti |
na dehī niścayo yasya taṃ pratyantakarastṛṇam || 28 ||
[Analyze grammar]

aho nu mugdhatā jñānadṛṣṭīnāṃ yadvidantyalam |
śarīraśakalābhāve naśyāma iti mohitāḥ || 29 ||
[Analyze grammar]

ahaṃ cinnabha eveti satye bhāve sthire sati |
vajrapātayugāntāgnidāhāḥ puṣpotkaropamāḥ || 30 ||
[Analyze grammar]

cinmātramamaraṃ nāhaṃ yannaśyāmīti roditi |
anaṣṭa eva taddeho jātāpūrvā kharolikā || 31 ||
[Analyze grammar]

idaṃ cetanamevāhaṃ nāhaṃ dehādidṛṣṭayaḥ |
iti niścayavānyo'ntarna sa muhyati karhicit || 32 ||
[Analyze grammar]

ahaṃ cetanamākāśo nāśo me nopapadyate |
cetanena jagatpūrṇaṃ keva saṃdehitātra vaḥ || 33 ||
[Analyze grammar]

cetanaṃ varjayitvānyatkiṃcidyūyaṃ janā yadi |
yaducyatāṃ mahāmūḍhāḥ svātmā kimapalapyate || 34 ||
[Analyze grammar]

taccetanaṃ cenmriyate tajjanāḥ pratyahaṃ mṛtāḥ |
brūta kiṃ na mṛtā yūyaṃ tanmṛtaṃ kila cetanam || 35 ||
[Analyze grammar]

tasmānna mriyate kiṃcinna ca jīvati kiṃcana |
jīvāmīti mṛto'smīti ciccetati na naśyati || 36 ||
[Analyze grammar]

ciccetati yathā vā yattattathā sāśu paśyati |
ābālameṣo'nubhavo na kvacitsā ca naśyati || 37 ||
[Analyze grammar]

paripaśyati saṃsāraṃ paripaśyati muktatām |
sukhaduḥkhāni jānāti svarūpāttanna bhidyate || 38 ||
[Analyze grammar]

aparijñātadehāttu dhatte mohābhidhāṃ svayam |
parijñātasvarūpāttu dhatte mokṣābhidhāṃ svayam || 39 ||
[Analyze grammar]

nāstameti na codeti na kadācana kiṃcana |
sarvameva ca cinmātramākāśaviśadaṃ yataḥ || 40 ||
[Analyze grammar]

na tadasti na yatsatyaṃ na tadasti na yanmṛṣā |
yadyathā yena nirṇītaṃ tattathā taṃ prati sthitam || 41 ||
[Analyze grammar]

yadyadyathā jagati cetati cetanātmā tattattathānubhavatītyanubhūtisiddham |
dṛṣṭaṃ viṣāmṛtadṛśeva padārthajātaṃ nātosti saṃvidavidheyamitiprasiddham || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: